SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [१९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९३] श्रीस्थाना-पाण्यवसप्पिणीरूप इति, स चेत्थं भगवत्यामुक्ता-“कतिविहे गं भंते! पोग्गलपरियट्टे पन्नते?, गोयमा! सत्तविहे पन्नत्ते, ३ स्थान लसूत्र- तंजहा-ओरालियपोग्गलपरियट्टे वेउन्बियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरियट्टे" तथा 'से- काध्ययने वृत्तिः कणद्वेणं भंते! एवं बुच्चइ-ओरालियपोग्गलपरियट्टे २?, गोयमा! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरी-18 | उद्देशः४ रिपाउग्गाई दवाई ओरालियसरीरत्ताए गहियाई जाव णिसट्ठाई भवंति, से तेणऽढेणं गोयमा! एवं बुच्चइ-ओरालिय- सू० १९३ ॥१५८॥ पोग्गलपरियट्टे ओ०२"। एवं शेषा अपि वाच्याः, तथा “ओरालियपोग्गलपरियट्टे णं भंते ! केवइकालस्स णिचट्टिजइ?, गोयमा! अर्णताहिं उस्सप्पिणीओसप्पिणीहिं"ति, एवं शेषा अपीति, अन्यत्र वेवमुच्यते-"ओरॉल १ विउब्वा २ तेय18 ३ कम्म ४ भासा ५ ऽऽणुपाणु ६ मणगेहिं ७ । फासेवि सब्बपोग्गल मुक्का अह बायरपरहो ॥२॥ दवे सुहुमपरट्टो जाहे भाएगेण अह सरीरेणं । लोगंमि सव्यपोग्गल परिणामेऊण तो मुक्का ॥१॥” इति, द्रव्यपुद्गलपरिवर्तसहशा येऽन्ये क्षेत्रकालभावपरिवर्त्तास्तेऽन्यतोऽवसेया इति । एते च समयादयः पुद्गलपरिवन्तिाः स्वरूपेण बहवोऽपि तत्सामान्यलक्षण १ कतिविधो भदन्त ! पुरलपरावर्तः प्राप्तः, गीतम । सप्तविधः प्रहप्तः, तद्यथा-औदारिकपुनलपरिवर्तः कियपुरलपरिवर्तः एवं तेजःकर्ममनोबागान[प्राणपुद्गलपरारतः ॥ २ अथ केनार्थेन भदन्त । एवमुच्यते औदारिकपुरलपरावतः २१, गौतम ! येन जीवेन औदारिकपारीरे वर्तमानेनौदारिकप्रायोग्यानि व्यामि | औदारिकशरीरतया गृहीतानि यावनिमानि भवन्ति, मथ तेनान गौतमैवमुच्यते औदारिक पुगलपरावर्सः ।। श्रीधारिकपुलपरावतः भदन्त.। कियता कालेन निर्वस्यते ।, गौतमानन्ताभिरत्सर्पिण्यवसर्पिणीभिः ॥ ४औदारिकपैफियतेजःकर्मभाषान प्राणमनोभिः सर्वे पुलाः संस्पृश्य मुक्का अथासी वादरपत्रिवत्र्तः ॥ ॥१५८।। ये सूक्ष्मपरापत्तों बदकेन शरीरेणाथ लोके सर्वे पुलाः परिणमय मुक्काः सुखदा ॥1॥ दीप अनुक्रम [२०७] ~ 319~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy