SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८२] दीप अनुक्रम [१९५] हणतो योनीदरतेति, उक्तं च-"ज वट्टइ उवगारे उपकरणं तं सि(तेसि) होइ उवगरणं । अइरेग अहिगरणं अजओ अ-II जयं परिहरंतो ॥१॥" [अयतश्च यत्तत् भुञ्जानो भवतीत्यर्थः> भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो। वेदितव्या, उक्तं च-"वेत्तीस किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवेद कवला ॥१॥ कवलाण य परिमाण कुकुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणमि छुहेज वीसत्थो ॥२॥"12 इति, इयं चाष्ट १द्वादश २ षोडश ३ चतुर्विशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पश्चधा भवति, उक्तं च-"अप्पाहार १ अबड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अह १ दुवालस २ सोलस ३ चवीस ४ तहेक्कतीसा य ५॥१॥" इति, 'एवम्' अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामध्युक्तम्-"बेत्तीस कुकुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्यं सिया, एत्तो एकेणवि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंधे नो पगामरसभोइत्ति वत्तव्वं सिय"त्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च “कोहाईणमणुदिणं चाओ जिणययणभावणाओ उ । भावेणोमोदरिया पन्नत्ता वीयरागेहिं ॥१॥" उपकरणावमोदरिकाया भेदानाह १ यदर्तत उपकारे सत्तेषां उपकरणं भपति उपकरणं । भतिरेकमधिकरणमयतोऽयतं धारयन् ॥ १॥ २ किल द्वात्रिंशत्रूवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयः कवलाः ॥१॥कालानो परिमाण कमवंडकप्रमाणमानं । यो बाऽविकृतपदनः बदने क्षिपेरियल अल्पाहारापा । द्विभागा प्राप्ता तव किंचिना अदायशयोदशचविशत्येकशिकवलस्तथा ॥१॥४ द्वात्रिंशतं कुपव्यण्डकपमाणमात्राकवलानादारत्वेनाद्वारयन् प्रमाणप्राप्त इति पकव्यः स्वादित एकेनापि कबलेनोनं माहारमादारयन् श्रमणो नियन्यो गो प्रकामरसभोजीति वकन्यः स्यात् ॥ ५ क्रोधादीनामनुदिनं सागो जिनवचनभावनाश्च भावेनावमोदरता प्राप्ता वीतरागैः ॥१॥ ~300~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy