SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानाः प्रत सूत्रांक [१८२] वृत्तिः ॥१४८॥ दीप अनुक्रम [१९५] 45595 भाष्यश्लोकः-"भुजमाणस्स उक्खितं, पडिसिद्धं तं च तेण उ । जहन्नोवहडं तं तु, हत्थस्स परियत्तणा ॥१॥" इति,IP३ स्थानतथा यच्च परिवेषका स्थानादविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, काध्ययने श्लोकोऽत्र- अह साहीरमाणं तु, वहतो [परिवेषयन्नित्यर्थः> जो उ दायओ। दलेजाविचलिओ तत्तो, छही एसावि | | उद्देशः३ एसणा ॥१॥” इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या-कूरम सू०१८२ वहादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेष यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतं, श्लोकोऽत्र-"भुत्तसेसं तु जंभूओ, छुम्भंती पिठरे दये । संवती व अन्नस्स, आसगंमि पगासए ॥ १॥” इति, ननु आस्ये-मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति ?, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च"पैक्खेवए दुगुंछा, आएसो कुडमुहाईसु"न्ति ५ । अवमम्-ऊनमुदरं-जठरं यस्य सोऽवमोदरः, अवमं वोदरं अवमोदरं तद्भावोत्रमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणमवमोदरिका, व्युसत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्तान १ भुजमानस्य उत्क्षिप्त प्रतिषिद्ध तब तेन तु । जघन्योपहृतं तत्तु हस्तस्य परिवर्तनात् ॥ १॥ २ अथ संहियमानमेव बेषकः यो वेषयन् दद्यादचालितन्ततः पापेषाऽप्येषणा ॥1॥ ३ भुक्तशेषन्तु यद् भूयः क्षिपन्ती पिठरे दद्यात् । परिवेश्यन्ती वान्यस्य आत्ये प्रकाशे ॥ १॥ (मुखे) प्रक्षेपे जुगुप्सा पिठरादिमुखेवादेशः (जुगुप्सायाः अभावात् ). . .. ॥१४८ ~299~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy