SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७७] टीप अनुक्रम [१९० ] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १४३ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [(3) स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... - Eaton International चित्तं भवति, यथा 'इयपिंहति इत इदानीं न गच्छामि, 'मुहूर्त'ति मुहर्त्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः तस्मिन् वा काले गते, शब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधम्र्मेणमरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति ३, 'इचेएही 'त्यादिनिगमनं | ३ || देवकामेषु कश्चिदमूच्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्य' प्रतिबोधकप्रत्राजकादिः अनुयोगाचार्यो वा 'इतिः एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवं मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः -सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं च- "बसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । असहुं च नियत्तेई गणतत्तिल्लो पवती उ ॥ १ ॥” इति, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः, उक्तं च--"थिरकरणा पुण थेरो पवत्तिवावारिए अस्थेसु । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥” इति गणोऽस्यास्तीति गणी - गणाचार्यः, गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः, उक्तं च- “पिवैधम्मे दधम्मे संविग्गो उज्जुओ य तेयंसी । संगहुवग्गहकुसलो सुत्तत्थबिऊ गणाहिवई ॥ १ ॥” गणस्यावच्छेदो विभागोऽंशोऽस्यास्तीति, यो हि गणांशं १ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति असद्धं च निवर्तयति गणप्तिकरः प्रवर्ती तु ॥ १ ॥ २ स्थिरकरणापुनः स्थविरः प्रवर्तक व्यापारितेष्यर्येषु यो यत्र सीदति यतिस्सलतं स्थिरं करोति ॥ १ ॥ प्रियधर्माधर्माविम कक्ष तेजखी संग्रहोपमहकुशलः सूत्रार्थविद् गणाधिपतिः ॥ १ ॥ For Parts Only मूलं [ १७७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः आचार्य, उपाध्याय, स्थविर, गणी, गणावच्छेदक आदि शब्दस्य व्याख्या ~ 289~ २ स्थानकाध्ययने उद्देशः ३ सू० १७७ ॥ १४३ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy