SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७७] दीप अनुक्रम [१९०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [१७७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [३], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदकः, आह च - "उद्धा (भा) बणापहावणखेत्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ १ ॥” इति, 'इम'त्ति इयं प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरे रूपान्तरभाक् सा एतद्रूपा दिव्या-स्वर्गसम्भवा प्रधाना वा देवानां सुराणामृद्धि :- श्रीर्विमानरलादिसम्पद्देवर्द्धिः, एवं सर्वत्र, नवरं द्युतिः- दीप्तिः शरीराभरणादिसम्भवा युतिर्वा -युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनु| भाग:-अचिन्त्या वैक्रियकरणादिका शक्तिः लब्धः-उपार्जितो जन्मान्तरे प्राप्तः इदानीमुपनतः अभिसमन्वागतो-भोग्यतां गतः, 'तद्विति तस्मात्तान् भगवतः -पूज्यान् बन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या 'पर्युपासे' सेवे इत्येकं, 'एस णं'ति 'एषः' अवध्यादिप्रत्यक्षीकृतः मानुष्य के भवे वर्त्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति ? -दुष्कराणां सिंहगुहा कायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पग्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, 'तत्' तस्माद्गच्छामित्ति-पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयं, तथा 'माया इ वा पिया इ वा भज्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इ वेत्ति यावच्छडदाक्षेपः स्नुषा - पुत्रभार्या, 'तदि'ति तस्मात् तेषामन्तिके- समीपे 'प्रादुर्भवामि' प्रकटीभवामि, 'ता में'ति तावत् मे ममेति तृतीयं ॥ १] उद्भावनप्रधावनक्षेत्रोपधिमार्गेणास्त्रविषादी सूत्रार्थतदुभयविद्वावच्छेदक ईदृशः ॥१॥ Internationa For Parts Only ~290~ war
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy