SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७७] दीप अनुक्रम [१९० ] श्रीस्थानाङ्गसूत्रवृति ॥ १४२ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक (3) स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... Jan Eaton Internationa - भवति, अणोवबन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववत्रे तस्स णं एवं भवति इयदि न गच्छं हुतं गच्छे, तेणं कालेणमप्पाडया मणुस्सा कालधम्मुणा संजुत्ता भवति, इचेतेहिं तिहिं ठाणेहिं अहुणोवनले देवे देवलोगे इच्छेला माणुसं लोगं हवमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तते ३ । तिहिं ठाणेहिं देवे अगोवबन्ने देवलोगेसु इच्छेखा माणूसं लोगं हवमागच्छित्तए, संचातेइ हुन्वमागच्छित्तते— अनुणोवबन्ने देवे देवलोगेस दिव्वेसु कामभोगे अमुच्छिते अगिद्धे अगढिते अणज्झोवबन्ने तरस णमेवं भवति-अस्थि णं मम माणुस्सते भवे आयरि तेति वा उवज्झातेति वा पवतीति या थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा, जेसिं प्रभावेणं मते इमा एताख्वा दिव्वा देवडी दिव्या देवजुती दिव्ये देवाणुभावे लड़े पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवंते बंदामि मसामि सकारेमि सम्भाणेमि कलाणं मंगलं देवयं चेश्यं पलुवासामि, अहुणोववत्रे देवे देवलोगेसु दिन्वेसु कामभो गेसु अमुच्छिए जाव अणझोववने वस्स णं एवं भवति-एस णं माणुस्सते भवे णाणीति वा तवस्सीति वा अतिदुरदु• करकारगे तं गच्छामि णं भगवंतं वंदामि णमंसामि जाय पजुवासामि, अहुणोत्रवन्ने देवे देवलगेगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति अस्थि णं मम माणुस्सते भवे माताति वा जाव सुहाति वा तं गच्छामि णं तेसिमंतियं पाउन्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविडिं दिव्वं देवजुतिं दिच्वं देवाणुभावं उद्धं पचं अभिसमन्नागयं, इथेतेहिं तिहिं ठाणेहिं अद्दुणोववन्ने देवे देवलोगेसु इच्छेज माणूस लोग हन्वभागच्छित्तते संचातेति हव्वमागच्छित्तते, ४ ( सू० १७७) For Parts Only मूलं [ १७७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 287 ~ ३ स्थानकाध्ययने उद्देशः ३ सू० १७७ ॥ १४२ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy