SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत सूत्रांक [१७६] %% A दीप अनुक्रम [१८९] ४चासौ वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद् भवेत् तस्मिंस्तत्र-मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, दाणमित्यलङ्कारे, 'देशे जनपदे प्रदेशे-तस्यैवैकदेशरूपे, वाशब्दौ विकल्पाचौं, उदकस्य योनयः-परिणामकारणभूता उदPकयोनयस्त एवोदकयोनिका-उदकजननस्वभावा 'व्युत्क्रामन्ति' उत्पद्यन्ते 'व्यपक्रामन्ति' च्यवन्ते, एतदेव यथायोग पर्यायत आचष्टे-च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येक, तथा 'देवा'वैमानिकज्योतिष्काः 'नागा'नागकुमारा भवनपत्यु पलक्षणमेतत् , यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्य नागादयस्तु विशेषः, एतब्रहणं च प्राय Pापपामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाजन पदैरिति गम्यते, ततश्च तत्र-मगधादौ देशे प्रदेशे वा तस्यैव समुस्थितम्-उत्पन्नं उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा 'परिणतं उदकदायकावस्थाप्राप्तम् , अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति-जयन्तीति द्वितीय, अभ्राणि-मेघास्तै ईलक-दुर्दिनं अचवईलक 'वाउआए'त्ति वाउकायः प्रचण्डवातो |'विधुनाति' विध्वंसयतीति तृतीयम् 'इचे इत्यादि निगमनमिति, एतद्विपर्यासादनन्तरसूत्रम् । तिहिं ठाणेहिं अहुणोवबन्ने देवे देवलोगेसु इच्छेज माणुस्सं लोग हब्वमागच्छित्तते, णो चेव ण संचातेति हय्यमागपिछत्तए, तं०--अहुणोषयन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अटुं बंधति णो नियाणं पगरेति णो ठिइपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगेसु दिब्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववन्ने तस्स णं माणुस्सए पेम्मे बोच्छिण्णे दिव्वे संकते 5 ~286~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy