SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७४] श्रीस्थाना- सूत्रवृत्तिः ॥१३९॥ दीप अनुक्रम [१८७] श्रद्धानं यस्मिन् अस्ति स श्राद्धः-श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते 'निशम्य' अवधार्य, तथा स्थान'तचंति एक द्वितीयं यावत् तृतीयं 'मोसंति मृपावादं अकल्पग्रहणयावस्थदानादिना सावद्यविषयप्रतिज्ञाभङ्गलक्ष- काध्ययने णमाश्रित्येति गम्यते, 'आवर्तते' निवर्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, उद्देशः ३ चतुर्थं त्वाश्रित्य प्रायो नो आवतते-तं नालोचयति, तस्य दर्पत एवं भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानम- सू०१७४ स्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वनातिकामतीति प्रकृतम् , उक्तं च "एगं व दो व तिन्नि व आउदृतस्स होइ पच्छित्तं । आउद्धृतेऽवि तओ परिणे तिण्हं विसंभोगो ॥१॥” इति, एतचूर्णि:-से संभोइओ असुद्धं गिण्हंतो चोइओ भणइ-संता पडिचोयणा, मिच्छामि दुकडं, ण पुणो एवं करिस्सामो, एवमाउट्टो जमावन्नो तं पायच्छिसं दाऊं संभोगो । एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइ-14 यार सेविऊण आउदृतस्सवि विसंभोगों' इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रय, तत्र हि चतुर्थवेलायो से विधीयत इति । 'अणुन्न'त्ति, अनुज्ञानमनुज्ञाअधिकारदानं, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पश्चप्रकारे साधुरित्याचार्यः, आह च एकशो वा द्विकत्वविकृत्वो वा आवर्तमानस्य भवति प्रायविसं आवर्तमानस्यापि ततस्त्रयाणां परत: विसंभोगः ॥१॥ २ स सांभोगिको कार्य राईधोवितो भणति सती प्रतिचोदना मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि एवमात्ते यदापनसत् प्रायवित्तं दया संभोगः । एवं द्वितीयबारायामपि, एवं तृतीवारायामपि, तृतीयवारायाः परतश्चतुर्धवारायां तमेवातिचार सेवयित्वा आवर्तमानस्यापि विसंभोगः, GAN आचार्य शब्दस्य व्याख्या ~ 281~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy