SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- प्रत सूत्रांक वृत्तिः [१७२] ॥१३८॥ दीप अनुक्रम [१८५] का म्बक, दारुपात्रं-काष्ठमयं मृत्तिकापात्रं-मृन्मयं शराववाघटिकादि, शेपं सुगमं । वस्त्रग्रहणकारणान्याह-'तिहीं'त्यादि, स्थानही-लज्जा संयमो वा प्रत्ययो-निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्र- काध्ययने त्ययो यत्र तत्तथा, एवं परीपहाः-शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च-"वेवि वाउड़े वाइए य हीरि-15 उद्देशः३ खद्धपजणणे चेव । एसिं अणुग्गहट्ठा लिंगुदयहा य पट्टो उ ॥१॥” ('बेउवित्ति विकृते तथा 'अप्रावृते' वखाभावे सति सू०१७२ 'वातिकेच उच्छूनत्वभाजने हियां सत्यां 'खट्टे' वृहत्यमाणे 'प्रजनने मेहने 'लिमोदय'त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः) तथा, "तंणगहणानलसेवानिवारणा धम्मसुकझाणट्ठा । दिहं कप्पग्गहणं गिलाणमरणया चेव ॥१॥" इति, वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्ते,-"अंतरंतबालवुहा सेहाऽऽदेसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥१॥" (अतरंतत्ति-ग्लाना आदेशाः-प्राघूर्णकाः, 'असहुत्ति सुकुमारो राजपुत्रादिप्रबजितः 'साधारणावग्रहात्' सामान्योपष्टम्भार्थ अलब्धिकार्थ चेति)। निर्गन्थप्रस्तावान्निर्गन्धानेवानुष्ठानतः सप्तसूत्र्याऽऽह-'तओ आए'त्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्या भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए पडिचोयणाए'त्ति धार्मिकेणोपदेशेन-नेदं भवादृशां विधातुमुचितमित्यादिना प्रेरयिता-उपदेष्टा भवति अनुकूलेतरोपसगेकारिणः, ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृत्यासेवा न भवतीत्यतः आत्मा रक्षितो भवतीति, तूष्णीको वा वार्चयम विकृतेऽप्रायते उच्छूिते वातिके व हीः महन्मेहने चैव एषां चानुग्रहार्थ लिंगोदयेरक्षार्थ पEः ॥ १॥ २ तृणप्रणानलसेवानिवारणाय धर्मशा ॥१३८॥ ध्यानाय ग्लानाय मरणार्थाय वर कापमहर्ण ॥१॥३ग्लानवादानुपस्थापितमाघूर्णकाचार्यराजपुत्रादीनां साधारणोपबहार्थ अलब्धिका थ पात्रपदणम् ॥१॥ ~ 279~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy