SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: *-40- प्रत सूत्रांक [१६८] * Aणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यधानुपपत्तेरिति, 'अस्सि'ति अर्य, यतो मायिन इहलोकाद्या गहिंता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावना ॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाह ततो पुरिसजाया पं० २०-मुत्तधरे अत्यधरे तदुभयधरे (सू० १६९) कप्पति णिग्गंधाण वा णिग्गंधीण वा ततो वस्थाई धारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते १, कप्पद णिग्गंधाण वा णिमगंधीण वा २ ततो पायाई धारित्तते वा परिहरित्तते वा, तं०-लाउयपादे वा दारुपादे वा मट्टियापादे वा (सू० १७०) विहिं ठाणेहिं वर्थ धरेज्जा, तं०-हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तिय (सू० १७१) तओ आयरक्सा ५० सं०-धम्मियाते पडिचोयणाते पछिचोएता भवति तुसिणीतो वा सिता उद्वित्ता वा आताते एगंतमंतमवकमेजा णिगंधस्स णं गिलाथमाणरस कप्पति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०-उकोसा मज्झिमा जहन्ना (सू० १७२) 'तओ पुरी'त्यादि सुबोध, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्य सम्पदं सूत्रद्वयेनाह-कप्पती'ति कल्पते' युज्यते युक्तमित्यर्थः, 'धारित्तएति धर्नु परिग्रहे 'परिहत्तुं परिभोक्तुमिति, अथवा "धारणया उवभोगो, परिहरणे होइ परिभोग'त्ति । 'जंगियं जंगमजमौर्णिकादि "भंगियं' अतसीमय 'खोमियं' का सिकमिति। अलावुपात्रक-तु १धारगदोपभोगः परिहरणं भवति परिभोगः. %2544454545446 दीप अनुक्रम [१८१] ~ 278~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy