SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६८] श्रीस्थाना- अरिंस लोगे पसरथे भवति उवयाते पसत्थे भवइ आयाई पसत्था भवति ५। तिहिं ठाणेहिं मायी मार्य कटु आलोएजा ३ स्थानलसूत्रजाव पढिवजेजा, तं०-णाणवताते दसणट्ठयाते चरित्तद्वयाते ६ । (सू० १६८) काध्ययने वृत्तिः 'तिहिं ठाणेही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्का, इह तु कषायवतां उद्देशा३ ॥१३७॥ तामाहेत्येवंसम्बन्धस्यास्य ब्याख्या-'मायीं' मायावान् 'माया' मायाविषयं गोपनीयं प्रच्छन्नमकार्य कृत्वा नो आलो- सू० १६८ चयेत् मायामेवेति, शेष सुगम, नवरं आलोचनं-गुरुनिवेदनं प्रतिक्रमणं-मिथ्यादुष्कृतदानं निन्दा-आत्मसाक्षिका गाँ-14 गुरुसाक्षिका वित्रोटन-तदध्यवसायविच्छेदनं विशोधनम्-आत्मनः चारित्रस्य वा अतीचारमलक्षालनं अकरणताभ्युत्थानंपुन तत् करिष्यामीत्यभ्युपगमः'अहारिहं यथोचितं 'पायच्छितंति पापच्छेदकं प्रायश्चित्तविशोधकं वा तपःकर्म-निर्विकृतिकादि प्रतिपद्येत, तद्यधा-अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १ तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २ करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति । कीर्तिः-एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णो यशःपर्यायवादस्य अथवा दानपुण्यफला| कीर्तिः पराक्रमकृतं यशः, तच वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनया साधुकृतो मे स्यादिति, इदं च सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षं, 'मायं कहुत्ति मायां कृत्वा-मायां पुरस्कृत्य माययेत्यर्थः, 'परिहास्यति' हीना भविष्यति पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदं तु प्राप्तप्रसिद्धिपुरुषापेक्षं, शेष सुग-15॥१२७ जामम् ॥ उक्तविपर्ययमाह-'तिही'त्यादि सूत्रत्रयं स्पष्ट, किन्तु 'मापी मायं कह आलोएजत्ति इह मायी अकृत्यकर-18 दीप अनुक्रम [१८१] CSC A ~ 277~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy