SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६७] 15945456455 दीप अनुक्रम [१८०] त्यादि 'अहंति अहमेव नान्यतीर्थिकाः, पुनःशब्दो विशेषणार्थः स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, 'एवमाइक्खामी'त्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्य-स्पृष्टलक्षणवन्धावस्थायोग्य क्रियमाणं वर्तमानकाले कृतमतीते, अकरणं नास्ति कर्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह-कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां-कर्मकृतशुभाशुभानुभूतिं वेदयन्ति-अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति । [विस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विचित्रा जीवधर्माः प्ररूपिताः इहापि त एवं प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयम्-. तिहिं ठाणेहिं माथी माय फट्ट णो आलोतेजा णो पडिकमेजा णो गिदिज्जा णो गरहिजा णो विजडेजा णो विसोहेला णो अकरणाते अम्भुढेजा णो अहारिहं पायच्छित्तं तवोकम्म पडिबज्जेजा, ०-अकरिसु वाऽहं करेमि वाऽहं करिस्सामि वाई१ । तिहिं ठाणेहिं माथी मायं कह णो आलोतेज्जा णो पडिकमिजा जाव णो पडिबजेजा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २ तिहिं ठाणेहिं मायी मायं कट्ट णो आलोएजा जाव नो पडिवजेला सं० -कित्ती वा में परिहातिस्सति जसो वा मे परिहातिस्सति पूयासकारे वा में परिहातिस्सति ३ । तिहिं ठाणेहि माथी मायं कटु आलोएज्जा पतिकमेजा जाव पडिबज्जेजा तं०-मायिस्स णं अस्सि लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति । तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा जाय पडिवोजा सं०-अमाथिस्स णं -64625 अत्र तृतीय-स्थानस्य द्वितीय -उद्देशक: समाप्त:, अथ तृतीय-उद्देशकः आरभ्यते ~ 276~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy