SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५९] प्रतओ सेहेत्यादि सुगम, किन्तु 'सेहेति 'पिधू संराद्धाविति वचनात् सेध्यते-निष्पाद्यते यः स सेधः शिक्षा वादाधीत इति शैक्षः तस्य भूमयो-महानतारोपणकाललक्षणाः अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभि-IX प्रायः-उत्कृष्टतः पद्भिर्मासैरुत्थाप्यते न तानतिकाम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीतशिक्षत्वादिति, उक्तंच"सहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राईदिसत्त चउमासिगा य छम्मासिआ चेव ॥१॥" इति, आसु चार्य व्यवहारोक्तो विभागः-"पुब्बोवपुराणे करणजयहा जहनिया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं &च ॥ १॥ एमेव य मज्झिमगा अणहिजते असद्दहंते य । भावियमेहाविस्सवि, करणजयहा य मज्झिमगा ॥ २ ॥" इति ॥ शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह-"तओ थेरे" इत्यादि कठ्य, नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति, जाति:-जन्म श्रुतम्-आगमः पर्यायः-प्रव्रज्या तैः स्थविरा-वृद्धा ये ते तथोक्ता इति, इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेवानि, यत उक्त व्यवहारे-"औहारे उवही सेजा, संथारे खेत्तसंकमे। शैक्षस्य तिनो भूमयो जघन्या तथा मध्यमा बोत्कृष्टा । रात्रिंदिवसप्त चतुर्मासिका पास्मासिका चैन ॥१॥ २ पूर्वोपस्थे पुराणे करणयार्थ जवम्या भूमिः । उत्कृष्टा दुर्मेधर्म प्रतीयाश्रयानं च ॥१॥ एवमेव च मध्यमा अनधीवाने चाबद्दधाने च । भावितमेपापिनोऽपि करणजयाथै च मध्यमा ॥१॥ आहारे उपयौ शय्यायां संवारे क्षेत्रसंगमे। 35S दीप अनुक्रम सऊ5545* [१६७] + * * * %% ~2624
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy