SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१५७] दीप अनुक्रम [१६५] श्रीस्थाना नसूत्रवृत्तिः ॥ १२९ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] रति सङ्केतस्तस्माद् या सा सङ्गारप्रत्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रत्रजसि तदा मया प्रमजितव्यमित्येवं या सा तथा ॥ उक्तमज्यावन्तो निर्ग्रन्धा भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह तओ नियंठा गोसंण्णोवडत्ता पं० तं० पुलाए नियंठे सिणाए । ततो नियंठा सन्त्रणोसंणो उत्ता पं० [सं० उसे पडिसेवणाकुसीले कसायकुसीले २ ( सू० १५८) तमो सेहभूमीओ पं० तं० उकोसा मज्झिमा जहन्ना, उमोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराइंदिया । ततो थेरभूमीओ पं० तं०-जाइथेरे सुत्तयेरे परियाययेरे, सद्विवासजाए समणे णिग्गंधे जातिथेरे, ठाणंगसमवायघरे णं समणे णिग्गंचे सुयथेरे, वीसवासपरिवार णं समणे णिग्गंथे परियायथेरे ( सू० १५९ ) मूलं [१५७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'तओ' इत्यादि, निर्गता प्रन्धात् सबाह्याभ्यन्तरादिति निर्मन्थाः संयता 'नो' नैव संज्ञायाम् आहाराद्यभिलाषरू पायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्मन्थः-उपशान्तमोहः क्षीणमोहो वेति, स्नातको घातिकर्ममलक्षालनावाघशुद्धज्ञानस्वरूपः तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात्, तथा चाह – “सन्ननोसन्नोवउत्त"त्ति, संज्ञा च आहारादिविषया नोसंज्ञा च तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता इति विग्रहः, पूर्वहस्वता प्राकृतत्वादिति, तत्र वकुश:- शरीरोपकरणविभूषादिना शवलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं शीलं यस्य स तथा एवं कषायकुशील इति ॥ निर्मन्थाश्वारोपितव्रताः केचित् भवन्तीति व्रतारोपणकालविशेषानाह For Parts Only ~ 261~ ३ स्थानकाध्ययने उद्देशः ३ सू० १५९ ।। १२९ ।। *** अत्र मूल संपादने एक स्थूल मुद्रणदोषः वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देशः ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है) पुलाक, निर्ग्रन्थ, स्नातक, बकुश, कुशील शब्दानाम् व्याख्या yor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy