SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: MUSA प्रत सूत्रांक [१५७] दीप अनुक्रम [१६५] सुबोध, किन्तु बोधिः-सम्यग्बोधः, इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्धा, बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, 'एवं मोहे मूढ'त्ति चोधिवद्वद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि-ति-12 विहे मोहे पण्णत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढेइत्यादि । चारित्रबुद्धाःप्रागभिहिताः, ते च प्रव्रज्यायां सत्यामतस्तां भेदतो निरूपयन्नाह-'तिविहे'त्यादि, सूत्रचतुष्टयं सुगम, केवलं प्रव्रजनंगमनं पापाचरणव्यापारेप्विति प्रत्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तं च-"पब्धयणं पञ्चज्जा पाबाओ सुद्धचरणजोगेसु । इय मोक्खं पइ गमणं कारण कजोवयाराओ॥ १ ॥" इति, इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रत्तः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु | शिष्यादिष्याशंसनतः प्रतिबन्धात् मार्गत:-पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति । 'तुपावइत्त'त्ति 'तुद व्यथने' इति वचनात् तोदयित्या-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव |सा तथोच्यते, 'पुयावहत्त'त्ति, 'प्लुङ्गताविति वचनात् प्लावयित्वा-अन्यत्र नीत्वा आयेंरक्षितवद् या दीयते सा तथेति, 'बुयावहत्ता' संभाष्य गौतमेन कर्षकवदिति । अवपात:-सेवा सद्गुरूणां ततो या सा अवपातपत्रज्या, तथा आख्यातेन-धर्मदेशनेन आण्यातस्य वा-प्रवजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, 'संगा १ प्रजमं प्रवज्या पापाशुद्धचरणयोगेषु । एवं मोक्ष प्रति गमनं (प्रबन्या) कारणे कार्योपचारात् ॥ १॥ प्रव्रज्या- व्याख्या एवं भेदा: ~260~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy