SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१५५] दीप अनुक्रम [१६३ ] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [२], मूलं [ १५५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीस्थाना ॥ १२८ ॥ 'तओ जामेत्यादि स्पष्टं केवलं यामो-रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः ङ्गसूत्र- 2 पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विह वृत्तिः चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, एवं 'जाव'त्तिकरणादिदं दृश्यं— 'केवलं' बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, केवलं वंभचेरवासमावसेज्जा, एवं संजमेणं संजमेज्जा, संवरणं संवरेज्जा, आभिणिबोहियनाणं उप्पाडेजे' त्यादि । यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह- 'तओ वयेत्यादि स्फुटं, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा बालमध्यमवृद्धत्व भेदादिति, वयोलक्षणं चेदम् - "आषोडशाद्भवेद्वालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्ततिं यावत् पश्तो वृद्ध उच्यते ॥ १ ॥ " शेषं प्राग्वत् ॥ उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह Educatin internation तिविधा बोधी पं० [सं० णाणबोधी दंसणबोधी चरितवोधी १ तिबिहा बुद्धा पं० तं गाणबुद्धा दंसणबुद्धा चरित्त बुद्धा २ एवं मोहे ३ मूढा ४ (सू० १५६ ) तिविहा पव्वज्जा, पं० तं० इलोगपढिबद्धा परलोगपडिबद्धा दुहतोपविद्धा, तिविद्दा पब्वजा, पं० [सं० पुरतो पढिबद्धा मग्गतो पढिबद्धा दुहओ पडिबद्धा, तिविद्दा पञ्जा, पं० तं०-याव इत्ता यावत्ता बुआवइचा, तिथिहा पब्वज्जा पं० [सं० उदातपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा (सू० १५७ ) For Par Lise Only ४ ~ 259~ ३ स्थान काध्ययने उद्देशः र सू० १५७ ॥ १२८ ॥ wor *** अत्र मूल संपादने एक स्थूल मुद्रणदोषः वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है)
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy