SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५४] साओ पं०० ईसा तुडिया ढरहा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्स ण जोतिर्सिदस्स जोतिसरमो ततो परिसातो ५०, ०-तुबा तुढिया पवा, एवं सामाणियअगमहिसीण, एवं सूरस्सपि, सकस्स णं देविंदस्स देवरसो ततो परिसाओ पं० सं०-समिता चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अश्रुतस्स लोगपालाणं (सू० १५४) । सुगमश्चार्य, नवरं 'असुरिंदस्से'त्यादौ इन्द्र ऐश्वर्ययोगात् राजा तु राजनादिति 'परिषत् परिवारः, सा च त्रिधा | प्रत्यासत्तिभेदेन, तत्र ये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात् प्रयोजनेष्वप्याहूता एवागच्छन्ति सा अभ्यन्तरा परिषत् ये स्वाहता अनाहूताश्चागच्छन्ति सा मध्यमा ये त्वनाहता अप्यागच्छन्ति सा बाह्येति, तथा यया सह प्रयोजनं पर्यालोचयति साऽऽद्या यया तु तदेव पोलोचितं सत् प्रपञ्चयति सा द्वितीया यस्थास्तु तत्प्रवर्णयति साऽन्त्येति ॥ अनन्तरं परिषदुत्पन्नदेवाः प्ररूपिताः, देवत्वं च कुतोऽपि धर्मात्, तत्प्रतिपत्तिश्च कालविशेषे भवतीति कालविशेपनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह ततो जामा पं० सं०-पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धर्म लभेज सवणताते-पढने जामे मझिमे जामे पच्छिमे जामे, एवं जाव केबलनाणं उप्पाडेजा पढमे जामे मज्झिमे जामे पच्छिमे जामे । ततो बया पं० सं०-पढमे वते मज्झिमे वते पच्छिमे बए, तिहिं वतेहिं आया केवलिपन्नत्तं धर्म लभेज सवणयाए, त०-पढमे वते मझिमे बते परिछमे बते, एसो चेव गमो यन्बो, जान केवलनाणंति (सू० १५५) दीप अनुक्रम [१६२] * 52 marary.org ~258~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy