SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३] दीप अनुक्रम [१६१] श्रीस्थाना-IPारजुप्रमाणो रुचकस्याधस्तनपतरस्यायो नव योजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः ३ स्थानअसूत्र- सातिरेकसप्तरज्जुप्रमाणः, अधोलोको लोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्र-14 काध्ययने कारान्तरेण चायं गाथाभियाख्यायते- अह्वा अहपरिणामो खेत्तणुभावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ उद्देशः३ दब्बार्ण तेणऽहोलोगो ॥१॥ उहूं उवरिं जं ठिय सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पजति सुभा वा तेण तओ जल-| ॥१२७॥ सू०१५४ लोगोत्ति ॥२॥ मज्झणुभावं खेत्तं जं तं तिरियति वयणपजवओ । भण्णइ तिरिय विसालं अओ य तं तिरियलोगोत्ति ॥३॥" लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां 'चमरस्सेत्यादिना अचुपलोगवालाण'मित्येतदम्तेन ग्रन्धेन पर्षदो निरूपयति चमरस्स णं अमुरिंदस्स असुरकुमाररनो ततो परिसातो पं० सं०-समिता चंडा आया, अम्भितरिता समिता मनिमता चंडा बाहिरता जावा, चमरस्सणं असुरिंदस्स असुरकुमाररनो सामाणिताण देवाणं ततो परिसातो पं० तंसमिता जहेव चमरस्स, एवं वायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पक्ष्या, एवं अग्गमहिसीणवि, बलिस्सवि एवं चेव, जाव अम्गमहिसीणं, धरणस्स य सामाणिवतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अग्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्स णं पिसाइंदस्स पिसायरण्णो तो परि १ अथवा अधः परिणामः क्षेत्रानुभावेन येन प्रायेण अशुभोऽध इति भणितो व्याणां तेनाचोलोकः ॥ १॥ ऊर्वमुपरि यस्थितं शुभक्षेत्र क्षेत्रतश्च शुभा P १२७॥ वा व्यगुणा उत्पयन्ते तेन स उर्वलोक इति ॥१॥ मध्यमानुभावं क्षेत्रं यत्तत्तियेगिति वचनपर्यायतः । भव्यते तिर्यविशालं अतब तत्तिर्यग्लोक इति ॥१॥ ***अत्र मूल संपादने एक स्थूल मुद्रणदोषः वर्तते (मूल प्रतमें ऊपर दायीं तरफ उद्देश: ३ लिखा है, परन्तु यहाँ दूसरा उद्देशक चल रहा है) 'लोक' शब्दस्य व्याख्या एवं निक्षेपा: ~ 257~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy