SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१५२] दीप अनुक्रम [१६०] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ १२६ ॥ स्थान [३], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [ १५२ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ३ स्थान स्थानान्तरे च लोहितपीतशुक्लत्वेनेति, यत उक्तम् — “सोहम्मे पंचवना एकगहाणी य जा सहस्सारो । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥ १ ॥” इति, अनन्तरं विमानान्युक्तानि तानि च देवशरीराश्रया इति देवशरीरमानं त्रिस्था के काध्ययने नकानुपात्याह- 'आणयेत्यादि, भवं- जन्मापि यावद्भार्यन्ते भवं वा देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि ४ उद्देशः १-२ च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवेक्रियव्यवच्छेदार्थ चेदं तस्य लक्षप्रमाणत्वात्, 'उक्कोसेणं' ति उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गुला सङ्ख्य भागमात्रत्वादिति शेषं कण्ठ्यमिति । अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह- 'तओ' इत्यादि कालेन -प्र- 8 धमपश्चिमपौरुषी लक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिजम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् ॥ इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः ॥ सू० १५३ व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोदेशके जीवधर्म्माः प्राय उक्ताः, इहापि प्रायस्त एवेतीत्थं सम्बन्धस्यास्येदमादिसूत्रम् - तिविहे खोगे पं० [सं० तिविहे लोगे पं० [सं० १ सोधमें पंचवर्णानि एकैकदानिश्च यावत्सहस्वारः द्वौ द्वी कल्पो ल्यो ततः परं पुण्डरीकाणि ॥१॥ णामलोगे ठवणलोगे दव्वलोगे, विविध लोगे पं० तं० णाणलोगे दंसणलोगे चरिचलोगे, उद्धलोगे अहोलोगे तिरियलोगे (सू० १५३) Education Internationa अत्र तृतीय स्थानस्य प्रथम- उद्देशकः समाप्तः, अथ द्वितीय उद्देशक: आरभ्यते For Park Use Only ~ 255 ~ ॥ १२६ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy