SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [१५] 15-05-25 दीप अनुक्रम [१६०] सुख्खया सग्गुणा समेरा सपचक्खाणपोसहोवबासा कालमासे कालं किन्ना सव्वट्ठसिद्धे महाविमाणे देवताए उववत्तारो भवंति, सं०-राषाणो परिचत्तकामभोगा सेणावती पसत्थारो । (सु० १५०) धमलोगलतएसु णं कप्पेसु विमाणा तिवण्णा पं० सं०-किण्हा नीला लोहिया, आणयपाणयारणसुतेसु णं कप्पेसु देवाणं भवधारणिजसरीरा उकोसेणं तिण्णि रवणीओ उद्धं उपतेणं पण्णता (सू० १५१) तओ पन्नतीओ कालेणं अहिज्जति, तं०-चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती (सू० १५२) तिट्ठाणस्स पढ़मो उद्देसो समत्तो ।। | 'तओं इत्यादि, 'निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपश्यते-'निव्रताः' अविरताः प्राणा* तिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर'त्ति निर्मर्यादाः प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि पौषधः-पर्वदिनमष्टम्यादि तत्रोपवास:-अभक्तार्थकरणं स च तो निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासें' मरणमासे 'कालं' मरणमिति, 'णेरइयत्ताएत्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः-चक्रवत्तिवासुदेवाः माण्डलिका:-शेषा राजानः, ये च महारम्भा:-पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेष कण्ठयम् ।। अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उपद्यन्ते तानाह-'तओं' इत्यादि सुगम, केवलं राजानः-प्रतीताः परित्यक्तकामभोगाः-सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयं, सेनापतयः-सैन्यनायकाः प्रशास्तारो-लेखाचार्यादयः, धर्मशास्त्रपाठका इति क्वचित् ॥ अनन्तरोक्कसर्वार्थसिद्धविमानसाधाद्विमानान्तरनिरूपणायाह-बंभेत्यादि, इह च "किण्हा नीला लोहिय"त्ति, पुस्तकेष्वेवं त्रैविध्यं दृश्यते, ~254~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy