SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानान जासूत्र प्रत CAK NCR |३ स्थानकाध्ययने उद्देशः१ सू०१४६ सूत्रांक [१४३] ॥१२३ ॥ दीप अनुक्रम [१५१] 5555555 उत्तमपुरिसा उपजिसु वा उप्पजति वा उप्पज्जिस्संति वा तं०-अरहता चकवट्टी बलदेववासुदेवा २६, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे ३०, तओ अहाउयं पालयति तं०-अरहंता चकवट्टी बलदेववासुदेवा ३१, तओ मझिममाउयं पालयंति, तं०-अरहता चकवट्टी बलदेववासुदेवा ३२ (सू० १४३). 'जबूद्दीवे इत्यादि सुवोध, किंतु, 'पन्नत्ते' इति अवसर्पिणीकालस्य वर्तमानत्वेनातीतोस्सर्पिणीवत् होत्थ'त्ति न व्यपदेशः। कार्यः अपि तु पन्नत्तेत्ति कार्य इत्यर्थः, 'जंवूद्दीवेत्यादिना वासुदेवे'त्येतदन्तेन ग्रन्थेन कालधर्मानेवाह-सुगमश्चार्य, किन्तु 'अहाज्य पालयंति'त्ति निरुपक्रमायुष्कत्वात् , मध्यमायुः पालयन्ति वृद्धत्वाभावात् । आयुष्काधिकारादिदं | सूत्रद्वयमाह थायरतेउकाइयाणं उकोसेणं तिन्नि राईदियाई ठिती पन्नत्ता । वायरवाउकाइयाणं उत्कोसेणं तिनि वाससहस्साई ठिती पं० । (सू० १४४) । अह भंते ! सालीणं वीहीर्ण गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोहाउत्ताणं पाहाउत्तार्ण मंचाउत्तार्ण मालाउत्तार्ण ओलित्ताणं लित्ताणं लंछियाणं मुखियाण पिहिताणं केवइयं कालं जोणी संचिति ?, गोयमा ! जहण्णेणं अंतोमुहुर्त उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायति, तेण पर जोणी पविद्धंसति, तेण परं जोणी विद्धसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो पं० (सू०१४५)। दोचाए णं सकरपभाए पुढवीए णेरइयाणं उकोसेणं तिणि सागरोबमाई ठिती पं० १, तच्चाए णं वालुयप्पभाए पुढवीए जहन्नेणं णेरड्याण तिन्नि सागरोबमाई ठिती पण्णता २(सू० १४६) 45555 ॥१२३ ~249~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy