SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१४६ ] दीप अनुक्रम [१५४] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित .... Education International - स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] भंते' शब्दस्य विभिन्न व्याख्या: स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरमाह- 'अहे' त्यादि, 'अह भंते'त्ति 'अर्थ' परिप्रश्नार्थः, 'भदन्ते 'ति भदन्तः - कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च-" - "अदिकलाणसुहत्थो धाऊ तस्स य मंदतसदोऽयं । स भदंतो कलाणं सुहो य कलं किलारोग्गं ॥ १ ॥ इत्यादि, अथवा भजते-सेवते सिद्धान् सिद्धिमार्ग वा अथवा भज्यते-सेव्यते शिवा [सिद्ध्य]थिंभिरिति भजन्तः, आह च-' -"अहंवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा । सिवगइणो सिवमग्गं | सेन्वो य जओ तदस्थीणं ॥ १ ॥" अथवा भाति-दीप्यते भ्राजते वा-दीप्यते वा दीप्यते एव ज्ञानतपोगुणदीस्येति भान्तो भ्राजन्तो वेति, आह च - " अहेवा भा भाजो वा दित्तीए होइ तस्स अंतोति । भाजतो वाऽऽयरिओ सो णाणतवोगुजुईए ॥ १ ॥” इति, अथवा भ्रान्तः- अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः इति भ्रान्तः, अथवा भगवान्ऐश्वर्ययुक्त इति, आह च - "अहंवा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ | अहवेसरियाइ भगो विज्जइ सो तेण भगवंतो ॥ १ ॥” इति भवस्य वा संसारस्य भयस्य वा - त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाद् भवान्तो भयान्तो वेति, उक्तं च--"नेरैइयाइभवस्स व अंतो जं तेण सो भवतोत्ति । अहवा भयस्स अंतो होइ भवं (यं) तो भयं तासो ॥ १ ॥”त्ति, १ मदिः कल्याणमुखार्थी धातुस्तस्य च भदंतशब्दोऽयं स भवंतः कल्याणं सुख कस्यं किलारोग्यम् ॥ १ ॥ २ अथवा भज सेवायां तस्य भर्जत इति सेवते यस्माच्छित्रगामिनः शिवमार्गे सेव्यश्च यतस्तदर्शिभिः ॥ १ ॥ ३ अथवा भा भाजो वा दीप्तौ तस्य भवति भान्त इति भाजन्तो वाऽऽनार्यः स ज्ञानतपोगुणवा ॥१॥ ४ अथवा प्रान्तोऽतो यमिध्यात्वादिवन्धहेतुतः । अथवैश्वर्यादिः भगो विद्यते तस्य तेन भगवान् ॥ १ ॥ ५ नैरयिकादिभवा वान्तो यत्तेन स भवान्त इति अथवा भयस्यान्तो भवति भयान्तः भयं त्रासः ॥ १॥ मूलं [९४६] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 250 ~ wor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy