SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२] ३ स्थानकाध्ययने उद्देशः१ सू०.१४२ दीप अनुक्रम [१५०] श्रीस्थाना-16 तिविहा सणवणस्सइकाइया पं० सं०-संखेजजीविता असंखेशजीविता अर्णतजीविया (सू० १४१) जंबुद्दीवे दीवे भा रहे वासे तो तित्था पं० २०-मागहे वरदामे पभासे, एवं एरवएपि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चवृत्तिः कावट्टिविजये ततो तित्था पं० सं०-मागहे वरदामे पभासे ३, एवं धायइसंडे दीवे पुरच्छिमद्धेवि ६, पचत्यिमद्धेवि ९, पुक्सरवर दीवद्धपुरच्छिमद्धेवि १२ पञ्चस्थिमद्धेवि १५ (सू० १४२) ॥१२२॥ 'तिविहे'त्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः-सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असझ्यातजीविका यथा निम्बारादीनां मूलकन्दस्कन्धत्वक्छाखाप्रबालाः, अनन्तजीविका:-पनकादय इति, इह प्रज्ञापनासूत्राण्यपीरथं-"जे केऽवि नालियावद्धा, पुष्फा संखेजजीविया । णीहुआ अणंतजीवा, जे यावन्ने तहा-टू |विहा ॥१॥पउमुष्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं ॥२॥ विटं बाहि-। ४ारपत्ता य कन्निया चेव एगजीवस्स । अभितरगा पत्ता पत्तेयं केसरं मिजा ॥३॥” इति । तथा-लिंबवर्जबुकोसंब६ सालअंकुलपीलुसलूया । सलइमोयइमाल[मोत्थाय बउलपलासे करंजे य॥४॥" इत्यादि, “एएर्सि मूलावि असंखे । १ यानि कान्यपि नालिकाबद्धानि पुष्पाणि संख्येयजीविका नि । निरनन्त त्रीवा ये चाप्यन्ये तथाविधाः ॥१॥ पोखलनलिनाना बुभयसौगन्धिकयोध। भरविन्दकोकनदयोः शतपत्रसहलपत्रयोः ॥२॥ वृतं बागपत्राणि काका एकजीवस्य । अभ्यन्तराणि पत्राणि प्रत्येक केशराणि मिनाथ ॥ निम्बामजम्बूकोशाम्यशालाकोपीलशालकाः । सहकीमोचकीमाछका पकुलपलाकरशाच ॥ ४॥ एतेषां मूलान्यप्यसंम्वेय मीविकानि कन्दान्यपि स्कन्धा अपि त्वमपि आचाला अपि प्रवासा मपि, पत्राणि प्रत्येकजीबिकानि पुष्पाण्यनेकगीविकानि फलान्येकास्थिकानि. CROS ॥१२२।। ~ 247~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy