SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४०] दीप अनुक्रम [१४८] न्द्रियतिर्यपदे मनुष्यपदे च सम्मूर्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आह-"सीओसिणजोणीया सब्बे देवा य गन्भवती । उसिणा य तेउकाए दुह णिरए तिविह सेसाणं ॥१॥” इति ॥ अन्यथा योनित्रैविध्यमाह-'तिविहे त्यादि कण्ठ्यं, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिखिविधा योनिरन्येषां स्वन्यथा, यत उक्तम्-"अचित्ता खलु जोणी नेरइयाणं तहेब देवाणं । मीसा य गम्भवसही तिविहा जोणी य सेसाणं ॥१॥” इति, पुनरन्यथा तामाह-'तिविहे त्यादि, संवृता-सङ्कटा घटिकालयवत् विवृता-विपरीता संवृतविवृता तूभयरूपेति, एतद्विभागोऽयं -"एगिंदियनेरइया संवुडजोणी हवंति देवा य। विगलिंदियाण विगडा संवुडवियडा य गम्भमि ॥शात्ति' 'कुम्मुन्नये-18 त्यादि कण्ठ्यं, नवरं कूर्मः-कच्छपः तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावों यस्यां सा शङ्खावा, वंश्या-वंशजाल्याः कापत्रकमिव या सा वंशीपत्रिका, 'गम्भं वकमंति'त्ति गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरु पत्रैविध्यमिति, 'बहबें'इत्यादि, योनित्वाज्जीवाः पुद्गलाश्च तद्रहणप्रायोग्याः, किं?-व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रामन्ति' विनश्यन्ति, एतदेवव्याख्याति-विउक्कमतीति, कोऽर्थः-च्यवन्ते, 'वकमंति'त्ति, किमुक्तं भवति ?-उत्पद्यन्ते इति, 'पिहजणस्स'त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह शीतोष्णयोनिकाः सर्वे देवाश्च गर्भध्युत्क्रान्तिकाः। उणा व तेजस्काये द्विधा नरके त्रिविधा शेषागाम् ॥१॥ २ अचित्तव योनि रयिकाणां तथैव देवानाम् । मिश्रा च गर्भयसतीनां त्रिविधा योनिश्व शेषाणाम् ॥ १ ॥ ३ एकेन्द्रियरयिकाः संपवयोनयो भवन्ति देवाय । विकलेन्द्रियाणां विवृता संवृत विवृता च गर्ने ॥१॥ 2-5-242 ~ 246~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy