SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३३] कि देवादी चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थ चलेदिति, उक्तं च-तत्थ णं जे से वाघाइए अंतरे से जहन्नेणं दोन्नि छावढे जोयणसए, उक्कोसेणं बारस जोयणसहस्साई ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदा& नांदिति ॥ अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह-ति ही'त्यादि, कण्ठ्य, नवरं 'विजयारंति विद्युत्-तडित्सव क्रियत इति कारः-कार्य विद्युतो वा करणं कारः-क्रिया वि|द्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, क्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्गजनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैकियादिकं कारणतयोक्तमिति, 'ऋविं' विमानपरिवारादिकां द्युति-शरीराभरणादीनां 'यश' प्रख्याति बलं शारीरं वीर्य-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितं 'एवं'मित्यादि वचनं 'परियारेमाणे वा तहारुवस्से'त्याद्यालापकसूचनार्थमिति ॥ विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या-'तिहिं ठाणेही त्यादिकया प्राह तिहि ठाणेहिं लोगंधयारे सिया तं-अरिहंतेहि वोच्छिज्जमाणेहिं अरिहंतपन्नते धमे वोच्छिजमाणे पुन्यगते वोच्छि १तन व्यापातिकं यदिदमन्तरं तमपन्येन द्विषष्ठयाधिके । शते योजनाना उत्कृष्ट तु द्वादश सहस्त्रानि उत्पातोऽत्राभूतभावार्थोऽनिष्टताच, यतोऽत्राद्यानि हैत्रीणि मूत्राम्यनिष्टार्थसूचकान्यपराणि तु दशेष्ठायशंसीनि, संगता चोत्पत्तिवतुत्पातस्थाप्युदयतार्थता। २ मेपेक्षयेति संग्रहणीत्तिः, कादाविलामन्तरं तु लक्षयो जनान्यपि यमराद्यागम इस %E5%B55 दीप अनुक्रम [१४१] ~234~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy