________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१३४]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत सूत्रांक [१३४]
ANAM
वृत्तिः
दीप अनुक्रम [१४२]
जमाणे १, तिहिं ठाणेदि लोगुजोते सिया तं०-भरहंतेहिं जायमाणेहिं अरहंतेसु पस्चयमाणेमु अरहताणं णाणुप्पाय
३ स्थानमहिमासु २, विहिं ठाणेहि देवंधकारे सिया तं-अरहंतेहिं बोच्छिजमाणेहिं अरहतपन्न धम्मे वोच्छिजमाणे पुन्व
काध्ययने गते वोच्छिजमाणे ३, तिहिं ठाणेहि देवुजोते सिया ०-अरहतेहिं जायमाणेहिं अरहंतेहिं पन्वयमाणेहि अरहवाणं णा
उद्देशः १ गुप्पायमहिमामु ४, तिहिं ठाणेहिं देवसंनिवाए सिया तं०-अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पब्वयमाणेहिं अरिहंताणं सू०१३४ नाणुप्पायमहिमासु ५, एवं देवुकलिया ६ देवकहकहए ७ । तिहिं ठाणेहिं देविंदा माणुसं लोग हव्वमागच्छति तं०अरहंतेहिं जायमाणेहिं अरहंतेहिं पन्वयमाणेहिं अरहताणं णाणुप्पायमहिमामु ८, एवं सामाणिया ९ वायत्तीसगा १० लोगपाला देवा ११ आगमहिसीनो देवीओ १२ परिसोववन्नगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुसं लोग हलबमागच्छति। तिहिं ठाणेहिं देवा अब्भुद्विजा, तं०-अरहतेहिं जायमाणेहिं जाव तं चेष १, एवमासणाई चलेजा २, सीहणात करेजा ३, चेलुक्खेवं करेजा ४, तिहिं ठाणेहिं देवाणं चेयरुक्खा चलेजा तं०-अरहंतेहिं तं व ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोग इध्वमागच्छिज्जा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पन्वयमाणेहिं अरहताणं णाणुप्पायमहिमासु (सू० १३४) कण्ठ्या चेयं, नवरं, 'लोके क्षेत्रलोकेऽन्धकार-तमो लोकान्धकारं स्याद्-भवेत् द्रव्यतो लोकानुभावाभावतो वा प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहा-IC॥११६ लवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पा महाप्रातिहार्यरूपां पूजां निखिलप्रतिपस्थिप्रक्षयात्म
~ 235~