SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१२९ १३१] दीप अनुक्रम [१३७ १३९] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [३], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [१३१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'तिविहेत्यादि नवसूत्री सुगमा, नवरं 'खरं'ति प्राकृतत्वेन खम्-आकाशमिति, कृष्यादिकर्म्मप्रधाना भूमिः कर्मभूमिः| भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः । विशेष (तः ) त्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह- 'तिविहे'त्यादि, कण्ठ्यम् ॥ रूयादिपरिणतिश्च जीवानां लेश्यावशतो भव[ती]ति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयन्नाह नेरइयाणं तओ लेसाओ पं० वं० कण्हलेसा नीललेसा काउलेसा १, असुरकुमाराणं तओ लेसाओ संकिलिट्ठाओ पं०, तं० फण्ड्लेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं १९, एवं पुढविकाइयाणं १२ आठवणरसविकाइयाणवि १३-१४ ते काइयाणं १५ बाउकाइयाणं १६ वेदियाणं १७ तेंदियाणं १८ चउरिदिआणचि १९ तओ लेस्सा जहा नेरइयाणं, पंचिदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिहाओ पं० तं कण्ट्लेसा नीललेसा काउलेसा २०, पंचिदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिहाओ पं० सं० तेउलेसा पम्हलेसा सुकलेसा २१, एवं मणुस्ताणचि २२, वाणमंतराणं जहा असुरकुमाराणं २३, वैमाणियाणं तओ लेस्साओ पं० [सं० तेउलेसा पहलेसा सुकलेसा २४ (सु० १३२ ) 'नेरइयाण' मित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं 'नेरइयाणं तओ लेस्साओत्ति एतासामेव तिसृणां सद्भावादविशेपणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् सङ्किष्टा इति विशेषितं चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु Ja Eucation Inteirational For Parts Only ~ 232~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy