________________
आगम
(०३)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[१]
“स्थान” - अंगसूत्र-३ (मूलं + वृत्ति
मूलं [१]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३]
वस्तुनो नित्यत्वं वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति, अथचानित्यमिति पक्षस्तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनाव| सरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिर्नयमतेनेति नयद्वारमवतरति, तत्र नैगमसङ्ग्रव्यवहारर्जु सूत्रशब्दसमभिरूढैवम्भूता नयाः, तत्र चाथाखयो द्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्या यार्थितया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तध- "सेव्वं चिय पइसमयं उप्पार नासए य निच्चं च । एवं चैव य सुहदुक्खबंधमोक्खादिसभावो ॥ १ ॥” ति । उक्तः सूत्रस्पर्शिकनिर्युक्त्त्यनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्प शिंकनियुक्तयनुगमनया उपदर्शिताः, आराधितच सक्रमं भाष्यकारवचनं, तद्यथा--"सुत्तं सुत्ताणुगमो सुचालावगकओ य निक्खेयो । सुत्तष्फासियनिज्जुत्ति नया व समगं तु वच्चंति ॥ १ ॥ त्ति, एतेषां चार्य विषय उक्तो भाष्यका रेण- "होई कयत्थो वोतुं सपयच्छेयं सुअं सुयाणुगमो । सुत्तालावगनासो नामाइनासविनियोगं ॥ १ ॥ सुत्तष्फासियनि
१ ताश्रयेण ॥ २ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च निलं । एवमेव च मुखदुःखवन्धमोक्षादिसद्भावः ॥ १ ॥ ३ सूत्रे सूत्रानुगमः सूत्रालापककृतथ निक्षेपः सूत्रस्पर्शिक नितिनाथ समकमेव प्रजन्ति ॥ १ ॥ ४ भवति कृतार्थ उतना सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियो यम् ॥ १ ॥ सूत्रस्पर्शिकनिकिनियोगः शेषकः पदार्थादिः प्रायः स एव नैयमनयादिमतगोचरो भवति ॥ २ ॥
For Park Use Only
~ 22~
waryru