________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
2
श्रीस्थाना-
सूत्र
१स्थानाध्ययने
तिः
गरुकूल
[१]
दीप अनुक्रम
555
थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥गीयावासो रती धम्मे, अणाययणवजणं। निग्गहो य कसायाणं, एयं धीराण सासर्ण ॥२॥"ति, अथवा 'आमुसंतेणं'ति आमृशता भगवसादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्त हि -"जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुतीमंतपयाभिसित्तं । एवायरीय उवचिएजा, अणतणाणोवगओऽवि सं-
पवासासू०१ तो॥१॥"त्ति, यद्वा 'आउसंतेण'ति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेबमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित् , यत आह-"निद्दा विगहापरिवज्जिएहिं गुत्तेहिं पंजलिङडेहिं । भत्तिबहुभाणपुच्वं उवउत्तेहिं सुणेयध्वं ॥१॥" इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः, स चाख्यातमित्यादिषु दर्शित इति । इदानी चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्योरेबैकवचनान्तस्यास्मत्सदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः । अर्थतस्तु चालना-ननु वस्तु नित्यं वा| स्थादनित्यं वा', नित्यं चेत्तहि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभाव इति, किञ्च-शिष्योपदेशकत्वं त्वस्य पूर्वस्वभावत्यागे स्यादत्यागे वा, यदि त्यागे हन्त हतं
यथाहितामिलनं नमस्पति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिधेत अनन्तज्ञानोपमतोऽपि सन् ॥१॥२ परिवनितनिद्राविकचेगुप्तैः। अलिपुटैः । भकिबहुमानपूर्वमुपयुक्तः श्रोतव्यम् ॥ १॥
गुरुकुलवासस्य वर्णनं,
~ 21~