SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२७] दीप अनुक्रम [१३५] हत्ति गर्हायां, आलापको चेमी 'मणसे'त्यादि, 'कायसा चेगे पञ्चक्खाइ पावाणं कम्माणं अकरणयाए' इत्येतदन्त । एकः, 'अहवा' पच्चक्खाणे तिविहे पं०-१०-दीहंपेगे अद्धं पञ्चक्खाइ रहस्संपेगे अद्धं पञ्चक्खाइ कार्यपेगे पडिसाहरद पावाणं कम्माणं अकरणयाए इति द्वितीयः, तत्र कायमप्येका प्रतिसंहरति पापकर्माकरणाय अथवा कार्य प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति ॥ पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दाष्टोन्तिकानां च पुरुषाणां प्ररूपणार्थमाह ततो रुक्खा पं० सं०-पत्तोवते फलोवते पुष्फोवते १ एवामेव तओ पुरिसजाता पं० सं०-पत्तोवारुक्खसामाणा पुफोवारुक्षसामाणा फलोवारुखसामाणा २, ततो पुरिसज्जाया पं० २०-नामपुरिसे ठवणपुरिसे दब्बपुरिसे ३, तो पुरिसज्जाया पं०, ०-नाणपुरिसे दसणपुरिसे चरित्तपुरिसे ४, तओ पुरिसजाया पं० सं०-वेदपुरिसे विधपुरिसे अभिलावपुरिसे ५, तिविहा पुरिसजाया पं० २०-उत्तमपुरिसा मझिमपुरिसा जहन्नपुरिसा ६, उत्तमपुरिसा तिविदा पं० सं०-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चकवट्टी कम्मपुरिसा वासुदेवा, महिमपुरिसा तिविहा पं० तं०-उग्गा भोगा रायन्ना ८, जहन्नपुरिसा तिविहा पं० तं०-दोसा भयगा भातिलगा ९ (सू० १२८) 'तओ रुक्खे'त्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्रामोति पत्रोपगः, एवमितरी, 'एवमेवेति दान्तिकोपनयनार्थः, पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्र विशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तर AREauratoninternational Turmurary.org ~ 228~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy