SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१२६] दीप अनुक्रम [१३४] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ११२ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [१२६ ] उद्देशक [१]. [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुनि दीपरत्नसागरेण संकलित .... Education Internation - स्थान [३], ..आगमसूत्र एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाड्मनसोरभावादिति । दण्डश्च गर्हणीयो भवतीति गह सूत्राभ्यामाह- 'गर्हा' शब्दस्य व्याख्या: 'तिविहे 'त्यादि सूत्रद्वयं गतार्थ, नवरं, गर्हते - जुगुप्सते दण्डं स्वकीयं परकीयं आत्मानं वा 'कायसावित्ति सकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह- पापानां कर्म्मणामकरणतया हेतुभूतया, हिंसाद्यकरणेनेत्यर्थः, कायगर्हा हि पापकर्माप्रवृत्यैव भवतीति भावः, उक्तं च - "पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमसः ॥ १ ॥” इति, अथवा पापकर्मणामकरणतायै तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते तानि जुगुप्सत इत्यर्थः किमर्थम् ? - अकरणतायै मा कार्षमहमेतानीति, 'दीडपेगे अर्द्धति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया ? -पापानां कर्म्मणामकरणतया हेतुभूतया तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कार्य वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति ॥ अतीते दण्डे गर्दा भवति सा चोक्का, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह - 'तिविहे 'त्यादि गतार्थ, नवरं 'गरि तिविहा गरहा पं० [सं० मणसा देंगे गरहति वयसा बेगे गरहति, कायसा वेगे गरइति पावाणं कम्माणं अकरणयाए, अथवा गरहा तिविद्दा, पं० नं० - दीहंगे अद्धं गरहृति, रहस्संयेगे अद्धं गरहति, कार्यपेगे पडिसाहरति पावाणं कम्माण अकरणया, तिविहे पचकखाणे पं० [सं० मणसा वेगे पञ्चस्वाति वयसा वेगे पञ्चकखाति कायसा वेगे पञ्चक्खाइ, एवं जहा गरहा तहा पञ्चक्खाणेवि दो आलावगा भाणियव्या (सू० १२७ ) For Parts Only ~ 227~ ३ स्थानकाध्ययने उद्देशः १ सू० १२७ ॥ ११२ ॥ www.landbrary or
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy