________________
आगम
(०३)
प्रत
सूत्रांक
[१२५]
दीप
अनुक्रम [१३३]
मुनि दीपरत्नसागरेण संकलित ....
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [1]
स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
Education International
-
व्यमापन्नमिति ?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतः “ अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ॥ १ ॥” तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्- "एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयान्युच्छित्त्या नियमादपवर्गबीजमिति ॥ १ ॥” तथा “अण्णइ जिणपूयाए कार्यवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥ १ ॥ असदारंभपवत्ता जं च गिही तेण तेसिं विश्लेया । तन्निव्वित्तिफलच्चिय एसा परिभाषणीयमिदं ॥ २ ॥” इति दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासकाः- संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति यथोक्तम्- “ संविग्गंभावियाणं लोयदितभावियाणं च । मोत्तृण खेसकाले भावं च कहिंति सुहुन्छं ॥ १ ॥” इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदम्, “संघरणमि असुद्धं दोपहवि गेण्हन्तदेतयाणऽहियं । आउरदितेणं तं चैव हितं असंथरणे ॥ १ ॥” इति, तथा "णायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासकारकम जुयं" इत्यादि, कचित् "पाणे अतिवादिता मुखं वयित्ते"त्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः क्त्वाप्रत्ययान्तता वा व्या
प्राणातिचदित्वात् अल्पायुर्निवन्धन्त्वं
१ भम्यते जिनपूजायां यद्यपि कथंचित्कायनधो भवति तथापि सा परिशुद्धा गृहिणां कूपोदाहरणदृष्टान्तात् ॥ १॥ असदारंभप्रवृत्ता यच गृहिणस्तेन तेषां विज्ञेया निवृतिफ एषा परिभावनीयमेतत् ॥ २ ॥ २ विभावितानां कान्तभावितानां च क्षेत्रकाली भावे च शुक्खा मुछे कथयन्ति (देशयति) ॥ १ ॥ ३ संस्तरणे द्वयोरपि गृहणतोरहितमद्धं आतुरदृष्टान्तेन तदेवास्तरणे हितं (देशादिभेदात् ) ॥ १ ॥ ४ न्यायागतानां कल्पनीयानां अन्नपानादीनां इव्याणां देशकाला सत्कारकमयुतं (दानं).
मूलं [१२५] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~222~