SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१२५] दीप अनुक्रम [१३३] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [१]. मूलं [१२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः सूत्र ॥ ११० ॥ श्रीस्थानाख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलम्भ्य अल्पायुष्टया कर्म बनन्तीति प्रक्रमः शेषं तथैव, अथवा प्रतिलम्भ+नस्थानकस्यैवेतरे विशेषणे, तथाहि प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा-अहो साधो ! स्वार्थसिद्धमिदं भवृत्तिः १४ कादि कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः इह च द्वयस्य विशेषणत्वेन एकस्य विशेष्यत्वेन त्रिस्थान कत्वमवगन्तव्यम्, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति ॥ अल्पायुष्कताकारणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह - 'तिही' त्यादि प्राग्वदवसेयम्, नवरं 'दीहाउयत्ताएत्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यं, प्राणातिपात विरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्त च--"महन्वय अणुब्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ सम्मदिट्ठी य जो जीवो ॥ १ ॥" तथा, "पयईऍ तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ २ ॥” देवमनुष्यायुषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तं- “समणोवासयस्स णं भंते! तहारूवं समणं वा २ फासुएसणिज्जेणं | असण ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा !, एगंतसो निज्जरा कज्जइ, णो से केइ पावे कम्मे कज्जइ २ इति, यच्च निर्जराकारणं तच्छुभदीर्घायुः कारणतया न विरुद्धं, महात्रतयदिति । अनन्तरमायुषो दीर्घताकारणान्यु १ महातैरते बालोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दनि यो जीवः ॥ १ ॥ प्रकृत्या तनुकषायो दानरतिः शीलसंयमविहीनः मध्यमगुणैर्युक्तो मनुजायुर्वभाति जीवः ॥ १ ॥ २ श्रमणोपासकेन मदन्त । तथारूपं श्रमणं वा माहनं वा प्रापणीयेनाशनादिना ४ प्रतिलम्भयता किं क्रियते ?, गौतम 1 एकान्ततो निर्जरा क्रियते न तेन किंचिदपि पापकर्म कियते ॥ प्राणातिपातादित्वात् अल्पायुर्निबन्धन्त्वं For Park Use Only ~ 223~ ३ स्थानकाध्ययने उद्देशः १ सू० १२५ ॥ ११० ॥ war
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy