________________
आगम
(०३)
प्रत
सूत्रांक
[१२५ ]
दीप
अनुक्रम [१३३]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १०९ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [१].
मुनि दीपरत्नसागरेण संकलित ....
Education Internationa
-
स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
प्राणातिचत्वदित्वात् अल्पायुर्निबन्धन्त्वं
प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समान हेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा !, बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइति भगवतीवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवमहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपा| तमृषावादयोस्तु क्षुलकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाच्चेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति ? नैवम्, अप्रासु केनेति तत्र विशेषणस्यानर्थकत्वात् प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम् - " समणोवा सयरस णं भंते! तहारूवं असंजत अविश्य अपडिहय अपच्चक्खायपावकम्मं फासुएण वा अफासुरण वा एसणिजेण वा अणेसणिजेण वा असण ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ?, एगंतसो पावेकम्मे कज्जइ, नो से काइ निज्जरा कज्जइ"त्ति, यच्च पापकर्मण एव कारणं तेदल्पायुष्टाया अपि कारणमिति, नन्वेवं प्राणातिपातमृषावादार्थप्रासुकदानं च कर्त्त
"
१ युज्यते २ श्रमणोपासकेन भदन्त । तथारूपं श्रमणं वा माहनं वाप्रासु के नानेपणीवेनाशनपानसादिमखादिमेन प्रतिसम्भवता किं क्रियते, गौतम | बहुतरा तेन निर्जरा क्रियतेऽल्पतरं तेन पापकर्म कियते ३ श्रमणोपासन भदन्त । तथारूपं असंयदारिताप्रतिहता वाख्यातपापकर्माणं प्राफेन वाप्राकेन वा एषणीयेनानेपणीयेन वा अशनादिना प्रतिलम्भयता किं क्रियते ?, गौतम ! एकान्तः पापकर्म कियते न तेन काविनिर्जरा कियते ॥ ४ बहुनिर्जरासाधनत्वेऽपि अल्पस्य ५ सरागसंयम निर्वदापेक्षया ६ अप्रासुकादिदानं.
मूलं [१२५] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 221~
३ स्थानकाध्ययने उद्देशः १
सू० १२५
॥ १०९ ॥