SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [१], मूलं [१२५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२५] दीप अनुक्रम [१३३] अश्यते-भुज्यते इत्यशनं च-ओदनादि पीयत इति पानं च-सौवीरकादि खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वयमानत्यादिति खादिम च-भक्तीदि स्वादनं स्वादः तेन निर्वृत्तं स्वादिम दन्तपवनादीति समाहारद्वन्द्धस्तेन, गाथाश्चात्र-"असणं ओदणसत्तुगमुग्गजगाराइ खज्जगविही य । खीराइ सूरणादी मंडगपभिती य विन्नेयं ॥१॥पाणं सोवीरजचोदगाइ चित्तं सुराइयं चेव । आउक्काओ सम्वो ककडगजलाइयं च तहा ॥२॥ भत्तोसं दंताई खरं नालिकरदक्खाई। ककडिगंवगफणसादि बहुविहं खाइमं नेयं ॥३॥ दंतवणं तंबोलं चित्तं अज्जगकुहेडगाई य । महुपिप्पलिसंठादी अणेगहा साइम होइ॥४॥” इति, प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया। कर्म कुर्वन्तीति प्रक्रमः, 'इथेएहिंति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैत्रिभिः स्थानः जीवा अल्पायुष्टया कर्म प्रकहवन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्वन्धनिबन्धनत्वेन तस्का रणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतत्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थ पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते-सविशेषणप्राणातिपातादिवती जीव आ-| पेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्य वाच्यं, यत इतस्तृतीयसूत्रे RESSESSIOCCADC0 4A 'अशन, पान, खादिम, स्वादिम' शब्दस्य व्याख्या, प्राणातिपातादित्वात् अल्पायुर्निबन्धन्त्वं ~220~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy