SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक | ३ स्थान काध्ययने उद्देशः१ सू०१२४ ला [१२४ दीप अनुक्रम [१३२] श्रीस्थाना-18 केण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते गसूत्र- वेति, सर्व एवायं योगः पञ्चदशघेति, सनहोऽस्य-"सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मणो वती चे ८ वृत्तिः काओ उराल १ विकिय २ आहारग ३ मीस ६ कम्मइगो ७॥१॥" इति ॥ सामान्येन योग प्रष्य विशेषतो नार कादिषु पतुर्विशती पदेषु तमतिदिशन्नाह एवं मित्यादि, कण्ठयं, नवरमतिप्रसङ्गपरिहारायेदमुक्त-"विगलिंदिय॥१७॥ पदमुक-विगालादय- वजाणं"ति तत्र विकलेन्द्रियाः-अपञ्चेन्द्रियाः, तेषां ह्ये केन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति ॥ मनःप्रभृतिसम्बन्धेनैवेदमाह-'तिविहे पओगे' इत्यादि, कण्ठ्यं, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवन हेतुकर्तृभूतेन यद् व्यापारण-प्रयोजनं स प्रयोगः मनसः प्रयोगो मनम्प्रयोगः, एवमितरावपि, 'जहे'त्यायतिदेशसूत्र पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह-'तिविहे करणे इत्यादि कण्ठ्यं, नवरं कियते येन तस्करणं-मननादिक्रियासु प्रवर्समानस्थात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एवं करणं मनःकरणमेवम् इतरे अपि, 'एवं मित्याद्यतिदेशसूत्र पूर्ववदेव भावनीयमिति, अथवा बोगप्रयोगकरणशब्दामां मन:प्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्यभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात्, तथाहि-योगः पञ्चदशविधः शतकादिषु व्याख्याता, प्रज्ञापनायां स्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि -“कतिविहे णं भंते ! पओगे पन्नत्ते, गोतमा! पन्नरसबिहे" इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्ता, तथाहि १सलं मुषा मित्रं असल्यामुषा मनो नमोऽपि वैन काय बौदारिकवैफियाहारकमिधाः कार्मण इति ॥१॥ 4%-4-9649 ॥१०७॥ RELIGunintentATHREE योगस्य व्याख्या एवं भेद-प्रभेदा: ~217~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy