________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
| ३ स्थान काध्ययने उद्देशः१
सू०१२४ ला
[१२४
दीप अनुक्रम [१३२]
श्रीस्थाना-18 केण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते गसूत्र- वेति, सर्व एवायं योगः पञ्चदशघेति, सनहोऽस्य-"सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मणो वती चे ८ वृत्तिः काओ उराल १ विकिय २ आहारग ३ मीस ६ कम्मइगो ७॥१॥" इति ॥ सामान्येन योग प्रष्य विशेषतो नार
कादिषु पतुर्विशती पदेषु तमतिदिशन्नाह एवं मित्यादि, कण्ठयं, नवरमतिप्रसङ्गपरिहारायेदमुक्त-"विगलिंदिय॥१७॥
पदमुक-विगालादय- वजाणं"ति तत्र विकलेन्द्रियाः-अपञ्चेन्द्रियाः, तेषां ह्ये केन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति ॥ मनःप्रभृतिसम्बन्धेनैवेदमाह-'तिविहे पओगे' इत्यादि, कण्ठ्यं, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवन हेतुकर्तृभूतेन यद् व्यापारण-प्रयोजनं स प्रयोगः मनसः प्रयोगो मनम्प्रयोगः, एवमितरावपि, 'जहे'त्यायतिदेशसूत्र पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह-'तिविहे करणे इत्यादि कण्ठ्यं, नवरं कियते येन तस्करणं-मननादिक्रियासु प्रवर्समानस्थात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एवं करणं मनःकरणमेवम् इतरे अपि, 'एवं मित्याद्यतिदेशसूत्र पूर्ववदेव भावनीयमिति, अथवा बोगप्रयोगकरणशब्दामां मन:प्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्यभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात्, तथाहि-योगः पञ्चदशविधः शतकादिषु व्याख्याता, प्रज्ञापनायां स्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि -“कतिविहे णं भंते ! पओगे पन्नत्ते, गोतमा! पन्नरसबिहे" इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्ता, तथाहि
१सलं मुषा मित्रं असल्यामुषा मनो नमोऽपि वैन काय बौदारिकवैफियाहारकमिधाः कार्मण इति ॥१॥
4%-4-9649
॥१०७॥
RELIGunintentATHREE
योगस्य व्याख्या एवं भेद-प्रभेदा:
~217~