SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१२४] दीप अनुक्रम [१३२] स्थान [३], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) प्रयुङ्क्ते यं पर्यायं स योगो वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति आह च "मर्णसा वयसा कापण वावि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिजो स जोगसन्नो जिणक्खाओ ॥ १ ॥ तेओजोगेण जहां रत्तत्ताई घडस्स परिणामो । जीवकरणप्पओए विरियमवि तहष्पपरिणामो ॥ २ ॥ इति मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स च चतुर्विधः सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यामृषामनोयोगश्चेति, मनसो वा योगः-करणकारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविध:- औदारिको १ दारिकमिश्र २ वैक्रिय ३ विक्रियमिश्रा ४ हारका ५ हारकमिश्र ६ कार्मणकाययोग ७ भेदादिति, तत्रीदारिकादयः शुद्धाः सुबोधाः, औदारिकमिश्रस्तु औदारिक एवापरिपूर्णा मिश्र उच्यते, यथा गुडमिश्रं दधि न गुडतया नापि दधितया व्यपदिश्यते तत्ताभ्यामपरिपूर्णत्वात् एवमौदारिकं मिश्र कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्यौदारिक मिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापना व्याख्यानांशस्त्वेवम्-औदारिकाद्याः शुद्धास्तत्पर्याप्तकस्य मिश्रास्त्वपर्यातकस्येति, तत्रोत्पत्तावदारिककायः कार्मणेन औदारिकशरीरिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्री भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्ती कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारि Education International १ मनसा वचसा कायेन वापि युक्तस्य वीर्यपरिणामः जीवस्थात्मीयः स योगो जिनाख्पातः ॥ १ ॥ तेजोयोगेन यथा रत्यादिपदस्थ परिणामः जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः ॥ २ ॥ योगस्य व्याख्या एवं भेद-प्रभेदाः मूलं [१२४] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Park Use Only ~ 216~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy