SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१२३] दीप अनुक्रम [१३९] श्रीस्थानाझसूत्रवृत्तिः ॥ १०६ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [१]. [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... Eaton International - स्थान [३], ..आगमसूत्र क्लीवता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं १ खरता २ दाय ३, शौण्डीर्य ४ श्मश्रु ५ घृष्टता ६ । स्त्रीकामिते ७ ति लिङ्गानि सप्त पुंस्ये प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलमुदीपितम् ॥ ३ ॥” तथाऽन्यत्राप्युक्तम्- “स्तन केशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ १ ॥” इत्यादि । एते च योगवन्तो भवन्तीति योगप्ररूपणायाह तिविहे जोगे पं० [सं० मणजोगे बतिजोगे कायजोगे, एवं रविवाणं विगलिंदियवज्जाणं जाव वैमाणियाणं, तिविहे प ओगे पं० तं०—मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तथा पओगोऽवि, तिविहे करणे पं०, तं मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवजं जान बेमाणियाणं, तिविहे करणे पं० तं० आरंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाव बेमाणियाणं ( सू० १२४ ) 'तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशम समुत्थ लब्धिविशेषप्रत्यय मभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः, आह च - "जोगो वीरियं धामो उच्छाह परक्कमो तहा चेद्वा । सत्ती सामत्यंति य जोगस्स हवंति पज्जाया ॥ १ ॥ " इति, स च द्विधा-सकरणोऽकरणश्च तत्रालेश्यस्य केवलिनः कृत्स्नयोर्ज्ञेयदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुज्ञानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन 'कैम्मं जोगनिमित्तं वज्झइ'त्ति वचनात् युङ्क्ते१ योगो वीर्य स्थान उत्साहः पराक्रमखथा पेटा शक्तिः सामव्यमिति च योगख भवन्ति पर्यायाः ॥ १ ॥ २ कर्म योगनिमित्तं बध्यते For Parts Only मूलं [ १२३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~215~ ३ स्थान काध्ययने उद्देशः १ सू० १२४ ॥ १०६ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy