________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१२४]
दीप अनुक्रम [१३२]
-"जुजणकरणं तिविहं मणवतिकाए य मणसि सञ्चाइ । सहाणे तेसि भेओ चउ चउहा सत्तहा चेव ॥१॥" इति ॥ प्रकारान्तरेण करणत्रैविध्यमाह-'तिधिहें'इत्यादि, आरम्भणमारम्भः-पृधिव्याधुपमईनं तख कृति:-करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेष:-संरम्भकरणं पृथिव्यादिविषयमेव मनःसन्क्लेशकरणं, समारम्भकरणं-तेषामेव सन्तापकरणमिति, आह च-"संकैप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सुद्धनयाणं तु सध्यसि ॥ १॥” इति ॥ इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशमाह-निरन्तर मित्यादि, सुगम, केवलं संरम्भकरणमसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह
तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कर्म पगरिति, तं०-पाणे अतिवातित्ता भवति मुसं वइचा भवइ तहारूवं समर्ण वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामिचा भवइ, इचेतेहि तिहि ठाणेहि जीवा अ. पाउअत्ताते फर्म पगरेति । तिहिं ठाणेहिं जीवा दीहाउअत्ताते कर्म पगरेंति, तं०-णो पाणे अतिवातिचा भवद णो मुसं पतित्ता भवति तथारूवं समणं वा माहणं वा फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इसे तेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्म पगरेंति । तिहिं ठाणेहिं जीवा असुभदीहाध्यत्ताए कर्म पगरेति, तंजधा
१युश्नकरणं विविध मनोवाक्कायेषु मनसि सत्यादि ससाने तेषां भेदः चतुर्धा चतुर्दा काया सप्तथा चैव ॥१॥२ संकल्पः संरभः परितापको भवेत्समारंभः। आरंभ उपद्रवतः शुद्धनवानान्नु सर्वेषां ॥१॥
~ 218~