SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [१०५] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०५] H दीप अनुक्रम [११३] 'णाणे त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम् , आह च-"सरजग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह । णाणावरणं कम पडोवर्म होइ एवं तु ॥१॥" देश-ज्ञानस्थाऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम् , सर्वं ज्ञान केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु धनातिच्छादितादित्येषनभाकल्पस्य केवलज्ञानदेशस्य कटकुव्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च-"केवलणाणावरणं १दसण छकं च मोहयारसगं । [अनन्तानुबन्ध्यादीत्यर्थः] ता सम्बधाइसन्ना भवंति मिच्छत्तवीसइमं ॥१॥"ति, अथवा देशोपघातिसौंपघातिफडकापेक्षया देशसर्वावरणत्वमस्य, यदाह-"मैतिसुयणाणावरणं दसणमोहं च तदुचघाईणि । तफडुगाई दुविहाई देससब्बोवघाईणि ॥ १ ॥ सन्वेसु सम्बधाइसु हएसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणंतेहिं ॥२॥ पढम लहइ नगारं एकेक वन्नमेवमन्नपि । कमसो विसुज्झमाणो लहइ समत्तं नमोकार ॥३॥" इति, तथा दर्शन-सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीय, उक्तं च "दसणसीले जीवे दसणघायं करेइ जं शरगतशशिनिर्भलतरख जीवस्यापछादनं यदिह । ज्ञानावरण कर्म पटोपमं भवत्येवमेन ॥१॥२ केवलज्ञानापरणं दर्शनषटुं च मोहद्वादशक । ताः सर्वxपातिसंहाः भवंति मिथ्यात्वं विधाविसमं ॥१॥ मतिश्रुतकानावरण दर्शनमोहन तदुपधातीनि । तत्पचकानि विविधानि देशसौंपघातीनि ॥१॥ सर्वेषु सर्वपातिपुरतेषु देशोपघातिनां च । भागेर्मुव्यमानः समये समयेऽमन्तैः ॥ १॥ प्रथमं लभते नकार एकैक वर्णमेवमन्यमपि । कमशो विशुध्यमानो लमते संपूर्ण स्था०१७४ नमस्कार ॥१॥ ४ दर्शनशीके जीवे दर्शनघातं करोति OROS ~ 196~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy