SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [१०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- सूत्रवृत्तिः प्रत सूत्रांक ॥९७॥ [१०५] दीप कम्मं । तं पडिहारसमाणं दसणवरणं भवे जीवे ॥ १ ॥" इति, 'एवं चेव'त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्श- २ स्थाननावरणीयम् , सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावना तु पूर्ववदिति, तथा वेद्यते-अनु-13 काध्ययने भूयत इति वेदनीयं, सात-सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात्, इतरत्-एतद्विपरीतम्, आह च उद्देशः४ al-"मडेलित्तनिसियकरवालधार जीहाएँ जारिसं लिहणं । तारिसयं वेयणियं सुहदुहउप्पायर्ग मुणह ॥१॥” इति, मोह- सू० १०५ यतीति मोहनीयं, तथाहि-"जहै मज्जपाणमूढो लोए पुरिसो परव्वसो होइ । तह मोहेणवि मूढो जीवो उ परव्यसो होई ॥१॥" इति, दर्शनं मोहयतीति दर्शनमोहनीयं-मिथ्यात्वमिश्रसम्यक्त्वभेदं, चारित्र-सामायिकादि मोहयति यत्कपाय १६ नोकषाय ९ भेदं तत्तथा, एति च याति चेत्यायुः एतद्रूपं च "र्दुक्खं न देइ आउँ नविय सुहं देइ चउसुवि गईसुं । दुक्खसुहाणाहारं घरेइ देहडियं जीयं ॥१॥” इति । अद्धायु:-कायस्थितिरूपं, भावना तु प्राग्वत्, भवायुर्भवस्थितिरिति, विचित्रपर्यायैनमयति-परिणमयति यजीव तन्नाम, एतत्स्वरूपं च 'जैह चित्तयरो निजणो अणेगरूवाई कुणइ रूबाई । सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं ॥१॥ तह नामंपिहु कर्म अणेगरूबाई कुणइ जीवस्स। यत्कम्म । तत्प्रतीहारसमानं दर्शनावरणं भवेनीचे ॥१॥ २ मधुलिप्तनिशितकरवालधाराया जिलया यादर्श लिहन । तादृशं वेदनीयं सुखदुःखोरपादक जानीत ॥१॥ ३ यथा मद्यपानमूढो लोके पुरुषः परवशो भवति । तथा मोहेनापि मूढो जीवन परवशो भवति ॥१॥ ४ दुःख न ददायायुः नापि च मुखं | ददाति चतमष्यपि गतिषु । दुःखसुखयोराधारं धारयति देहस्थितं जी ॥१॥ ५ यथा चित्रकारो निपुणोऽनेकरूपाणि करोति रूपाणि । शोभनान्यचोमनानि चोक्षायचोक्षाणि वर्णैः ॥ १॥ तथा नामाप्येव कर्मानेकानि रूपानि करोति जीवस्य । अनुक्रम [११३] ॥२७॥ ~197~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy