SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [१०४] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०४] दीप अनुक्रम [११२] श्रीस्थाना हाच जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह-के अणंते'त्यादि, के अनन्ताः लोके? इति प्रश्नः, अत्रोत्तरं-18 २ स्थान जीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यातयेति ॥ ये चैतेऽनन्ताः शाश्वताच जीवास्ते बोधिमोहलक्षणधर्मयो-काध्ययने गाद्बुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहे'त्यादि, बोधनं घोधिः-जिनधर्मलाभः उद्देशः४ ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ | लोकाद्या।। ९६ ॥ ॥ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽम्याविनाभूतत्वादिति, एवं बोध्या 'मोहे मूढ'त्ति, यथा बोधिवुद्धाश्च द्विधोका तथा मोहो मूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नत्ते तक-याणमोहे द्याश्च चिव दंसणमोहे चेव ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दसणमोहे चेष' सम्यग्दर्शनमो-18 सू०१०३होदय इति, 'दुविहा-मूढा पं०-०-णाणमूढा चेव','ज्ञानमूढा' उदितज्ञानावरणाः 'दसणमूढा चेव दर्शनमूढा-मिथ्यादृष्टय इति। द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिःसूत्रैविध्यमाह णाणावरणिजे कम्मे दुविहे पं० सं०-देसनाणावरणिजे चेव सव्वणाणावरणिज्जे चेव, दरिसणावरणिजे कम्मे एवं पोr वेयणिको कम्मे दुविहे पं००-सातावेयणिजे येव असातावेयणिज्जे चेव, मोहणिजे कम्मे दुविहे पं० त०-सीमोहणिजे व चरित्तमोहणि चेय, आउए कम्मे दुविहे पं० २०-अद्धाउए चेष भवाउए चेक, गामे कम्मे दुविढे - G प्रत्ते तं०-मुभणामे चेच असुभणामे चेव, गोत्ते कम्मे दुविहे पं० त०-उच्चागोते चेव णीयागोते येष, अंतराइए कम्मे ॥९६॥ दुविहे पं०१०-पडप्पन्नविणासिए चेव पिहितआगामिपहं (सू० १०५) SARERaunintamaraana Darnaturary.com ~195~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy