SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१०२] दीप अनुक्रम [११०] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [V). मुनि दीपरत्नसागरेण संकलित ..... स्थान [२], ..आगमसूत्र [०३ ], अंग सूत्र [०३] - .......... rand | दंडाययमाइ ठाणमिह ठाउं । जावज्जीवं चिट्ठइ णिच्चेडी पायवसमाणो ॥ १८ ॥ पढमिलयसंघयणे महाणुभावा करेंति एवमिणं । पायें सुहभावच्चिय णिच्चलपयकारणं परमं ॥ १९ ॥ भत्तपरिज्ञाणसणं तिचउन्विहाहारचायणिष्फन्न सप्पडिकम्मं नियमा जहासमाही विणिद्दिद्धं ॥ २० ॥"ति, इङ्गितमरणं त्विह नोक्तं, द्विस्थानकानुरोधात्, तल्लक्षणं चेदम् - "इंगियदेसंमि सयं चउब्विहाहार चायनिप्पन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ॥ १ ॥” इति । इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह - मूलं [१०२ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः के अयं लोगे ?, जीवचैव अजीवचेव, के अनंता लोए ?, जीवचैव अजीवचैव, के सासया लोगे ?, जीवश्चेव अजीवचेव (सू० १०३ ) । दुबिहा चोथी पं० तं ० णाणबोधी चैव दंसणबोधी चेव, दुविहा बुद्धा पं० नं० -- णाणबुद्धा चैव दं सणबुद्धा देव, एवं मोहे, मूढा ( सू० १०४ ) 'क' इति प्रश्नार्थः, 'अय' मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता प्रशस्तसमस्त वस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः अस्य निर्वचनं जीवाश्चाजीयाश्चेति पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च-- “पंचस्थिकायमइयं लोगमणाइणिहणं जिणक्खायं"ति । लोकस्वरूपभूतानां १ दंडायतमादि स्थानमिह स्थित्वा यावज्जीवं तिष्ठति निवेष्टः पादपसमानः ॥ १८ ॥ प्रथमसंहनना महानुभावाः कुर्वन्त्येतदिदं प्रायेण शुभभावा एव निश्चलपदकारणं परमं ॥ १९ ॥ भक्तपरिज्ञानशनं त्रिचतुर्विधाहारयाग निष्पनं सप्रतिकम्मै नियमात् यथासमाधि विनिर्दिष्टम् ॥ २० ॥ इंगितदेशे खयं चतुर्वि धाहारत्यागनिष्पनं उद्वर्त्तनादियुकं नान्येन लिगितमरणं ॥ १ ॥ २ पंचास्तिकायमय लोकोऽनादिनिधनो जिनाख्यातः ॥ For Parts Only ~ 194 ~ nary org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy