SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१०२] दीप अनुक्रम [११०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [१०२ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [२], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] उद्देशः ४ प्रशस्ताप्र ॥ ९४ ॥ श्रीस्थाना- 2 सूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वकं मरणं निदानमरणं, यस्मिन् भवे वर्त्तते जन्तुस्तद्द्भवयोग्य २ स्थानसूत्र- 3 मेवायुर्वद्धा पुनर्वियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्वन्धी ४ काध्ययने वृत्तिः ॐ भवतीति, उक्तं च- "मोत्तुं अंकम्मभूमगनरतिरिए सुरगणे य णेरइए । सेसाणं जीवाणं तव्भवमरणं तु केसिंचि ॥ १ ॥” इति, 'सत्थोवाडणे'त्ति शस्त्रेण-धुरिकादिना अवपाटनं - विदारणं स्वशरीरस्य यस्मिंस्तच्छत्रावपाटनम्, 'कारणे पुणे - ७. त्यादि, शीलभङ्गरक्षणादी पाठान्तरे तु कारणेन 'अप्रतिक्रुष्टे' अनिवारिते भगवता, वृक्षशाखादावुद्धद्धत्वाद् विहा- 8 शस्तानियसि - नभसि भवं वैहायसं प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृनैः स्पृष्टं स्पर्शनं यस्मिंस्तद् गृभ्रस्पृष्टम्, यदिवा गृधाणां भये पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिकर भादिशरीरानुप्रवेशेन महासत्स्वस्य मुमूर्षोर्यस्मिंस्तत् गृपृष्ठमिति, गाथाsत्र “द्धादिभक्खणं गद्धपब्बंधणादि बेहासं । एते दोन्निवि मरणा कारणजाए अणुनाया ॥ १ ॥ " इति । अप्रशस्तमरणानन्तरं तत्प्रशस्तं भव्याचां भवतीति तदाह- 'दो मरणाई' इत्यादि, पादपो-वृक्षः, तस्येव छिन्न| पतितस्योपगमनम् - अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तपादपोपगमनं भक्कं भोजनं तस्यैव न चेष्टावा अपि पादपोपगमन इव प्रत्याख्यानं वर्जनं यस्मिंस्तद्भकप्रत्याख्यानमिति, 'णीहारिमंति यद्वसतेरेकदेशे विधीयते तत्ततः शरीरस्य निर्हरणात् - निस्सारणान्निहरिमं यत्पुनर्गिरिकन्दरादौ तदनिर्हरणादनिर्धारिमं । 'नियम'ति विभक्तिपरिणामा मरणानि सू० १०२ १ अफर्म भूमिकनर तिरो मुक्त्वा सुरगणानैरविकांथ शेषाणां जीवानां केपाविदेव तद्भनमरणं ॥ १ ॥ २द्रादिभक्षणं गृहपृष्ठ उद्बन्धनादि वैहायसं । एते ॥ ९४ ॥ द्वे मरणे कारणजाते अनुज्ञाते अपि ॥ १ ॥ Education International For Park Use Only ~ 191~ waryra
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy