SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [१०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: -SSES प्रत सूत्रांक [१०२ दीप अनुक्रम [११०] नियमादप्रतिकर्म-शरीरप्रतिक्रियावर्ज पादपोपगमनमिति, भवति चात्र गाथा-"सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्ती । आउमि पहुप्पंते बियाणिउ नवरि गीयत्थो ॥१॥" इति, इदमस्य व्याघातवदुच्यते, नियाघातं तु यस्सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम्-"चत्तौरि विचिताई विगतीनिज्जूहियाई चत्तारि । संवच्छरे य दोन्नि उ एगंतरियं च आयाम ॥ २ ॥णाइविगिहो य तवो छम्मासे | परिमियं च आयाम । अन्नेऽवि य छम्मासे होइ विगिढ़ तवोकर्म ॥ ३ ॥ वासं कोडीसहियं आयाम काउ आणुपुब्बीए । संघयणादणुरूवं एत्तो अद्धाइ नियमेणं ॥४॥ यतः-देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टम्झाणं सरीरिणो चरमकालम्मि ॥ ५ ॥ किश्व-भावमवि संलिहेइ जिणप्पणीएण झाणजोगेणं । भूयत्वभावणाहि य । परिवार घोहिमूलाई ॥ ६ ॥ भावेइ भावियप्पा बिसेसओ नवरि तंमि कालम्मि । पयईय निग्गुणत्तं संसारमहासमुदस्स ॥ ७ ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कई रोद्दो भवसमुद्दो॥ ८ ॥ सिंहादिनाभिभूतः पादपोपममनं करोति स्थिरचितः । आयुषि प्रभवति विज्ञाथ पर गीतार्थः ॥१॥ (१) बहुप्पते प्र. २ चत्वारि विचित्राणि विकृतिरहितानि चत्वारि । संवत्सरे च हे एकान्तरित आचामाम्लमेव ॥ २॥ नाति विकष्टं च तपः षण्मासी परिमितं चाचाम्लं । अन्यानपि षण्मासान् भवति विरुष्ट तपःकर्म ॥ ३॥ वर्षे कोटिसहितमाचामाम्लं कृत्वानुपूा। संहननाद्यनुरूपमेतत्कालादि नियमेन ॥४॥ देहेऽसलिखिते सहसा धातुभिः क्षीयमाणः । जायते आतध्याने शरीरिणथरमकाले ॥ ५॥ भावमपि संलेख यति जिनप्रणीतेन ध्यानयोगेन । भूतार्थभावनानिष परिवर्वते बोधिमूलानि ॥६॥ भावयति भावितात्मा विशेषतः पर तस्मिन् काले । प्रकृत्या निर्गुणवं संसारमहासमुद्रस्य ॥ ७॥ जन्मजरामरणालोऽनाविमान् व्यसनश्वापदाकीर्णः । जीवानां दुःखहेतुः कठो दो भवसमुहः ॥८॥ ACAKACCEACM ~192~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy