SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [१०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: असूत्रवृत्तिः प्रत सूत्रांक [१००-१०१] गाथांक ||१-३|| ॥९३॥ लाओजोलोमकवलभेदभिन्नाहारविशेषग्राहिणः, आह च-"ओयाहारा जीवा सम्वे अपज्जत्तगा मुणेयब्वा । पजत्तगाय लोमे पक्खेवे होति भइयव्वा ॥ १ ॥ एगिंदिय देवाणं रझ्याणं च नत्थि पक्खेयो । सेसाणं जीवाणं संसारत्थाणकाध्ययने पक्खेवो ॥२॥" इति, अनाहारकास्तु “विग्गहगइमावण्णा १ केवलिणो समोहया २ अजोगी य३ । सिद्धा य ४ स | उद्देशः४ अणाहारा सेसा आहारगा जीवा ॥ ३ ॥” इति, १० । 'भास'त्ति भाषकाः-भाषापर्याप्तिपर्याप्ताः अभाषका:-तदप- प्रशस्ताप्रपर्याप्तका अयोगिसिद्धाश्च ११ । 'चरमत्ति चरमा येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमोशस्तानि साभवो न भविष्यति, न निर्वास्यन्तीत्यर्थः १२ । 'ससरीरि'त्ति सह यथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेःमरणानि सशरीरिणः-संसारिणो अशरीरिणस्तु-शरीरमेषामस्तीति शरीरिणस्तन्निषेधादशरीरिणः-सिद्धाः १३॥ एते च संसारिणः सू०१०२ सिद्धाश्च मरणामरणधर्मकाः, अप्रशस्तप्रशस्तमरणतश्चैते भवन्तीति प्रशस्ताप्रशस्तमरणनिरूपणाय नवसूत्रीमाह दो मरणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंधाणं णो णिचं वनियाई णो णिचं कित्तियाई णो णिचं पूइयाई णो णिचं पसस्थाई णो णि अभणुनायाई भवंति, तंजहा-बलायमरणे चेव बसट्टमरणे चेव १ एवं णियाणमरणे चेव तम्भवमरणे व २ गिरिपडणे चेव तरुपडणे चेव ३ जलप्पवेसे चेव जलगप्पवेसे चेव ४ विसभक्खणे चेव सत्थोबाडणे चेव ५ दो मरणाई जाच णो णिचं अन्भणुनायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई तं०-बेहाणसे चेव गिद्धपढे चेव ६ १ओजआहाराः सर्वे अपर्याप्तका जीवा झातव्याः पर्याप्तकाश्च लोम्नि प्रक्षेपे भवन्ति भक्तव्याः ॥1॥ एकेन्द्रियाणां देवानां नैरयिकाणां च नास्ति प्रक्षेपः ॥१३॥ ग्रहगतिमापत्राः कवाल नः समबहता अयोगिनः सिद्धावानाहाराः शेषा आहारका जीवाः ॥१॥ दीप अनुक्रम [१०८ -१०९] ~ 189~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy