________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति©
स्थान [१], उद्देशक [-1, मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
+
+
सूत्राक
[१]
इत्याह, 'आयुष्मन्नि'त्यनेन तु कोमलवचोभिः शिष्यमनःप्रल्हादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तश्च-"धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो य मणं सीसं चोएइ आयरिओ ॥१॥"त्ति । आयुष्मस्वाभिधानं चात्यन्तमाहादक, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद्, यत उच्यते-'सव्वे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं जीवियं पियं"ति, तथा-"तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः। जीवितार्थे नरास्तेन, तेषामायुरतिप्रियम् ॥ १॥" इति, अथवा 'आयुष्मन्नित्यनेन ग्रहणधारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थ सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम्-'बुढेऽवि दोणमेहे न कण्हभूमाउ लोहए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारिंमि ॥१॥" विपर्यये तु दोष इति, आह च--"आयरिए सुत्तम्मि य परिवाओ सुत्तअस्थपलिमंथो । अन्नेसिपि य हाणी पुवावि न दुद्धदा वंझा ॥१॥” इति, तथा 'तेने त्यनेन त्वाप्तत्त्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणापेक्षत्वाचनप्रामाण्यस्येति, 'भगवते'त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान किलोपादेया, तद्वचनमपि | तथेति, अथवा 'तेणं ति अननोपोद्घातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्ग
दीप अनुक्रम
धर्ममयैरति मुन्दरैः कारणगुणोपनीतः। प्रहादयश्च मनः शिष्यं नोदयलाचार्यः ॥१॥ २ सर्वे प्रामाः प्रियायुधोऽप्रियवधाः सुखाखादाः प्रतिकूलदुःखाः सर्वे जीवितुकामाः सर्वेषां जीवितं प्रियम् . ३ पृष्ठेऽपि द्रोणमेथे न कृष्णभूमालुठति उदकं । प्रहणधारणसमर्थे एवं देयमच्छित्तिकारिधि ॥ १॥ ४ भाचार्ये सूत्रे काय परिवादः सूत्रार्थविनः । अन्येषामपि च हानिः स्पृष्ट्याऽपि न दुग्धदा पन्ध्या ॥१॥
~ 18~