________________
आगम
(०३)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१]
सूत्र
वृत्तिः
श्रीस्थाना- ४ युषा यशः कीर्त्त्यायुषा चाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति ॥ उक्तः सूत्रालापकनिष्पन्ननिक्षेपः पदार्थः पुनरेवम्-इह किल सुधर्म्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार-श्रुतम् आकर्णितं 'मे' मया 'आउ'ति आयुः जीवितं तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते वस्यासावायुष्मांस्तस्यामन्त्रणं हे आयुष्मन् !-शिष्य ! 'तेणं' ति यः सन्निहितव्यवहितसूक्ष्मवादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपासतीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याद्युपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गों भास्कर इव धनधा| तिकर्म्मघनाघनपटल विघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पद्पटलजुष्टपादपद्मो मध्यमाभिधानपुरीप्रथमप्रवर्त्तितप्रवचनो जिनो महावीरस्तेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमयैश्वर्यादियुक्तेन 'एव' मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण 'आख्यात' मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं कथितं आख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत'मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् उक्तश" किं एत्तो पावयरं ? सम्मं अणहिगयधम्मसन्भावो । अन्नं कुदेसणाए कयरागंमि पाडेइ ॥ १ ॥ त्ति, 'मये 'त्यननोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नार्गमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम
१ किमेतस्मात् कष्टकर सम्बम् अनधिगतसमयसद्भावः । अन्यं कुदेशनया कष्टतरागति पातयति ॥ १ ॥ २ भिन्नागमोऽयं प्र
॥७॥
“स्थान” - अंगसूत्र- ३ ( मूलं + वृत्ति:)
मूलं [१]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
Education Internation
'आउस' शब्दस्य निक्षेपा:, 'भगवत' आदि शब्दस्य अर्था:
For Parts Only
~ 17~
स्थानाध्ययने आयुनिंक्षे
पाः स०
॥७॥