________________
आगम
(०३)
प्रत
सूत्रांक
[?]
दीप
अनुक्रम
[१]
श्रीस्थाना
ङ्गसूत्रवृत्ति:
॥ ८ ॥
"स्थान" अंगसूत्र - ३ (मूलं + वृत्ति
मूलं [१]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
-
स्थान [१], उद्देशक [-1 मुनि दीपरत्नसागरेण संकलित ...... ... आगमसूत्र [०३], अंग सूत्र [०३]
--------
Education Internation
तस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्या पूर्वाह्णे भावे क्षायिके वर्त्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहाने:, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्त्तिताः, यतः - "सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥ १ ॥” इति 'एव' मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यं, सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा 'एव'मित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति, 'आख्यात मित्यनेन तु नापौरुषेयवचनरूपमिदं तस्यासम्भवादित्याह यत उक्तम्- “वेयंवयणं न माणं अपोरसेयंति निम्मियं [तम्मयं ] जेण । इदमञ्चतविरुद्धं वयणं च अपोरसेयं च ॥ १ ॥ जं बुच्चइत्ति वयणं पुरिसाभावे उ नेयमेवंति । ता तस्सेवाभावो नियमेण अपोरुसेयत्ते ॥ २ ॥” इति, अ थवा आख्यातं भगवतेदं न कुव्यादिनिःसृतं यथा कैश्चिदभ्युपगम्यते - " तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदास्थिते । निःसरन्ति यथाकामं कुव्यादिभ्योऽपि देशनाः ॥ १ ॥" इत्यस्यानेनानभ्युपगममाह, यतः - 'कुडयादिनिः
-
१ वेदवचनं न मानमपौरुषेयमिति निर्मितं येन (तन्मतं येन ) इदमयन्तविरुद्धं यवनं वापरुषेये न ॥ १ ॥ यदुच्यते इति वचनं पुरुषाभावे तु नैतदेवमिति । यत् तस्यैवाभावो नियमेनापौरुषेयत्वे ॥ २ ॥ २ निम्मियं प्र.
For Parts Only
~ 19~
१ स्थानाध्ययने
१ सूत्रं
॥ ८ ॥