________________
आगम
(०३)
प्रत सूत्रांक
[१००
-१०१]
गाथांक
||2-3||
दीप
अनुक्रम
[१०८
-१०९]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
स्थान [२],
मूलं [१०१]
उद्देशक [४], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ९२ ॥
— 'दुविहे 'त्यादि कण्ठ्यमिति ॥ ननु संसारिण एव जीवा उतान्येऽपि सन्ति ?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह-- 'दुविहा सवे' त्यादिकं, कण्ठ्या चेयं, नवरं सेन्द्रियाः - संसारिणोऽनिन्द्रियाः- अपर्याप्तक केवलिसिद्धाः २ 'एवं एस'त्ति, 'एवं' सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सब्बजीवेत्यादिलक्षणेन एषा वक्ष्यमाणा प्रस्तुतसूत्रसहगाथा स्पर्शनीया अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह- 'जाव ससरीरी चेव असरीरी चेव'त्ति । 'सिद्ध' गाहा, सिद्धाः सेन्द्रियाश्व सेतरा उक्ताः, एवं 'काए'त्ति, कायाः - पृथिव्यादयस्तानाश्रित्य सर्वे 4 जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं- 'सकायचेव अकायचेव' 'सकायाः पृषिव्यादिषडूविधकायविशिष्टाः संसारिणः, अकायास्तद्विलक्षणाः सिद्धाः ३, सयोगाः - संसारिणः अयोगा- अयोगिनः सिद्धाश्च ४, 'वेदेत्ति सवेदाः - संसारिणः अवेदाः - अनिवृत्तिवादर सम्परायविशेषादयः पटू सिद्धाश्च ५, 'कसाय'त्ति, सकषायाःसूक्ष्मसम्परायान्ताः अकषायाः- उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, 'लेसा यत्ति सलेश्याः- सयोग्यन्ताः संसारिणः अलेश्या:- अयोगिनः सिद्धाश्च ७, 'नाणे'त्ति ज्ञानिनः - सम्यग्दृष्टयोऽज्ञानिनो-मिथ्यादृष्टयः, आह च--"अविसेसिया मइ च्चिय सम्मद्दिस्सि सा मन्नाणं । मइअन्नाणं मिच्छादिट्ठिस्स सुर्यपि एमेव ॥ १ ॥” इति, अज्ञानता च मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि सन्त्यर्थाः, इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिध्यादृष्टिस्तु मन्यते - सन्त एवेति ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चि
अविशेषिता मतिरेव सम्बः सा मतिज्ञानं सियाज्ञानं श्रुतमप्येवमेव ॥ १ ॥
Education Internation
For Park Use Only
~ 187 ~
२ स्थान
काध्ययने
उद्देशः ४
क्रोधादे
रात्मस्थ
तादिसि
द्धत्वादि
सू० १००
१०१
॥ ९२ ॥